SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ गम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति : [२६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक [-] दीप अनुक्रम जग्गेणं खत्साए सोवागो वेणवो विदेहेणं । अंबडीए सुदीय बुफसो जो निसाएणं ॥ २६ ॥ सूएण निसाईए कुक्करओ सोवि होइ णायब्वो । एसो बीओ भेओ चउविहो होइ णायब्वो ॥२७॥ अनयोरप्यों यन्त्रकादवसेयः, तच्चेदम् । उग्रपुरुषः विदेहः पुरुषः निषादः पुरुषः । शूद्रः पुरुषः क्षत्ता खी क्षत्ता स्त्री अम्बष्ठी खी शूद्री स्त्री वा निषादस्त्री श्वपाका वैणवः बुक्कसः कुकुरका गतं स्थापनाबा, इदानी द्रव्यब्रह्मप्रतिपादनाय आह दब्वं सरीरभविओ अन्नाणी वस्थिसंजमो चेव । भावे उ चत्थिसंजम णायव्यो संजमो चेव ॥ २८ ॥ ज्ञशरीरभव्यशरीरव्यतिरिकं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां बस्तिनिरोधमात्रं विधवाप्रोषितभर्तृकादीनां च कुलव्यवस्था) कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्म तु साधूनां बस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयम एव, सप्तदशविधसंयमाभिन्नरूपत्वादस्पेति, अष्टादश भेदास्त्वमी-दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । ट्र औदारिकादपि तथा तब्रह्माष्टादशविकल्पम् ॥१॥ चरणनिक्षेपार्थमाह चरणमि होइ छर्फ गइमाहारोगुणो व चरणंचा खितमि जंमि खित्ते काले कालो जहिं जाओ(जो उ)॥२९॥ १ तब प्रथमचतुष्कोकादगम्तव्यम् प्र. सूत्रस्य उपोद्घातः, मनुष्यजाती/वर्ण एवं वर्णान्तरम्, द्रव्यब्रह्म [28]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy