________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [२१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
॥८॥
[-]
श्रीआचा- प्रकृतयश्चतम्रा-ब्राह्मणक्षत्रियवैश्वशूद्राख्या आसामेव चतसृणामनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः, तद्यथा-द्विजेन राङ्गवृत्तिः क्षत्रिययोपितो जातः प्रधानक्षत्रियः संकरक्षत्रियो वा, एवं क्षत्रियेण वैश्ययोषितो वैश्येन शूद्याः प्रधानसंकरभेदी वक्त-18 (शी०)18 च्यावित्येवं सप्त वर्णा भवन्ति, अनन्तरेषु भवा आनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति-ब्राह्मणेन क्षत्रियायाः
उद्देशकः१ क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो भवतीतिभावः ॥ इदानी वर्णान्तराणां नवानां नामान्याह
अंबटुग्गनिसाधा य अजोगवं मागहा य सूया य । खत्ता(य) विदेहाविय चंडाला नवमगा हुंति ॥ २२॥ अम्बष्ठ उग्रः निषादः अयोगवं मागधः सूतः क्षत्ता विदेहः चाण्डालश्चेति ॥ कथमेते भवन्तीत्याहएगंतरिए इणमो अंबडो चेव होइ उग्गो य । विइयंतरिअ निसाओ परासरं तं च पुण वेगे ॥२३॥ पडिलोमे सुबाई अजोगवं मागहो य सूओ अ । एगंतरिए खत्ता चेदेहा चेव नायब्वा ॥ २४ ॥ वितियंतरे नियमा चण्डालो सोऽनि होइ णायव्यो । अणुलोमे पडिलोमे एवं एए भवे भेया ॥२५॥ आसाम? यन्त्रकादवसेयः, तच्चेदम्ब्रह्मपुरुषः क्षत्रियः पुरुषः मानणः पुरुषः | शहः पुरुषः । वैश्यपुरुषः क्षत्रियः पुरुषः| शबः पुरुषः । श्यपुरुषः । परपुरुषः वैश्या श्री शुद्री श्री | वाहीनी | वैश्या स्त्री क्षत्रिया स्त्री ब्रह्मस्त्री क्षत्रियासी माहात्री
बानी अम्बष्ठः | उग्रः निषादः । अयोगवम् मागधः सूतः क्षता
याण्डासः पारासरो वा एतानि नव वर्णान्तराणि, इदानीं वर्णान्तराणां संयोगोत्पत्तिमाह
दीप अनुक्रम
CCCASEXREAKS
सूत्रस्य उपोद्घातः, मनुष्यजाती/वर्ण एवं वर्णान्तरम्
[27]