SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [९३] दीप अनुक्रम [९५] [भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) - श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [५], मूलं [९३], निर्युक्ति: [१९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ... आगमसूत्र -[०१], अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य कृत् वृत्तिः | हिरण्हारुवणद्ध कलमलयमेयमज्जासु । पुण्णंमि चम्मकोसे दुग्गंधे असुइबीभच्छे ॥ १ ॥ संचारिमजंतगलंतवच्चमुत्तंतसेअपुण्णमि । देहे हुज्जा किं रागकारणं असुइहेउम्मि ? ॥ २ ॥" इत्यादि । तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि स्रव - न्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह 'से मइमं परिन्नाय मा य हु लालं पच्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो तं करेइ लोहं वेरं वढ्ढेइ अप्पणो, जमिणं परिकहिज्जइ इमस्स चेव पडिवूहणयाए, अमरा य महासड्डी अट्टमेयं तु पेहाए अपरिण्णाए कंदइ (सू० ९४ ) 'स' पूर्वोक्को यतिर्मतिमान् श्रुतसंस्कृतबुद्धिर्यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परिज्ञाय किं कुर्यादित्याह - 'मा य हु' इत्यादि, 'मा' प्रतिषेधे चः समुच्चये दुर्वाक्यालङ्कारे, ललतीति लाला - अनुव्यन्मुखश्लेष्मसन्ततिः तां प्रत्यशितुं शीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्यक्त्वा मा भोगान् प्रत्यशान, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः । किं च'मा तेसु तिरिच्छं' इत्यादि, संसारश्रोतांसि अज्ञानाविरति मिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयं, मा तेष्वात्मानं तिरश्चीनमापादयेः, ज्ञानादिकार्ये प्रतिकूलतां मा Education Internation For Parts Only [286]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy