________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [9], मूलं [९३], नियुक्ति : [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- राङ्गवृत्तिः (शी.)
लोक.वि.२ उद्देशकः५
सूत्रांक
[९३]
॥१३७॥
दीप
बद्धान् द्रव्यभाववन्धनेन स्वतो विमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धनविमोक्षं वाचोयुक्त्याऽऽचष्टेजहा अंतो तहा बाहिं' इत्यादि, यथाऽन्तर्भावबन्धनमष्टप्रकारकर्मनिगडनं मोचयति एवं पुत्रकलनादि बाह्यमपि, यधा वा वाह्यं बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदिवा-कथमसी मोचयतीति चेत्तत्त्वाविर्भावनेन, स्यादेतत्-तदेव किंभूतमित्याह-'जहा अंतो' इत्यादि, यथा स्वकायस्यान्तः-मध्ये अमेध्यकललपिशितासक्पूत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरण्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उकं च-“यदि नामास्य कायस्य, यदन्तस्तद्वहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्च वारयेत् ॥ १ ॥” इति, यथा वा बहिरसारता तथाऽन्तरपीति । किं च–'अन्तो अन्तो' इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणि-पूतिविशेषान् 'देहान्तराणि' देहस्यावस्थाविशेषान् , इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पूतिदेहान्तराणि पश्यति' यथावस्थितानि परिच्छिन्नत्तीत्युक्तं भवति, यदिवा देहान्तराण्येवंभूतानि पश्यति–'पुढो' इत्यादि, 'पृथगपि' प्रत्येकमपि अपिशब्दात्कुष्ठाद्यवस्थायां योगपोनापि स्रवन्ति नवभिः श्रोत्रोभिः कर्णाक्षिमलश्लेष्मलालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितत्रणमुखपूतिशोणितरसिकादीनि चेति । यद्येतानि ततः किं?-पंडिए पडिलेहाए' एतान्येवभूतानि गलच्छोतोत्रणरोमकूपानि 'पण्डितः' अवगततत्त्वः 'प्रत्युपेक्षेत' यथावस्थितमस्य स्वरूपमवगच्छेदिति, उक्तं च-"मंसहिरु
मासास्थिरुधिरनाववनद्धकाल्मषमेदमजामिः । पूर्णे चर्मकोशे दुर्गन्धेऽशुधियीभत्से ॥ १॥ संचारक( प्रवत् )यश्चमलमूत्रान्तस्वेदपूर्ने । देहे भवेत् किं रागकारणं अशुचिहेती ॥२॥
अनक्रमा
॥१७॥
[285]