________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [9], मूलं [९४], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा- राङ्गवृत्तिः (शी०)
॥१३८॥
विदध्याः, तत्राप्रमादवता भाव्यं, प्रमादवांश्चेहैव शान्ति न लभते, यत आह-कासकासें' इत्यादि, यो हि ज्ञाना- लोक.वि.२ दिश्रोतसि तिरश्चीनवत्ती भोगामिलापवान् स एवंभूतोऽयं पुरुषः सर्वदा किंकर्तव्यताकुल इदमहमकार्षमिदं च करिष्ये || इत्येवं भोगाभिलापक्रियाव्यापृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, वर्तमानकालस्यातिसूक्ष्म
उद्देशका५ त्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहमकार्पमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उक्तं च-"इदं तावत् करोम्यद्य, श्वः कर्ताऽस्मीति चापरम् । चिन्तयन्निह कार्याणि, प्रेत्याध नावबुध्यते ॥१॥" अत्र दधिघटिकाद्रमकद्रष्टान्तो वाच्यः, स चार्य-द्रमकः कश्चित् कचिन्महिषीरक्षणावाप्तदुग्धः तद्दधीकृत्य चिन्तयामास, ममातो घृतवेतनादि यावदार्या अपत्योत्पत्तिस्ततश्चिन्ता, कलहे पाणिप्रहारेणैव दधिघटिकाव्यापत्तिरित्येचंचिन्तामनोरथव्याकुलीकृतान्तःकरण इति तद्दयानयने शिरोविण्टलीकाचीवरे आदीयमाने श्व शिरो विधूयास्फोटिता दधिषटिकित्येवं यथा तेन न तद्दधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम्, एवमन्योऽपि कासकस:-किंकर्तव्यतामूढो निष्फलारम्भो भवतीति, अथवा कस्यतेऽस्मिन्निति कासः-संसारस्तं कषतीति-तदभिमुखो यातीति कासंकषः, यो ज्ञानादिप्रमादवान् वक्ष्यमाणो वेत्याह-बहुमायी' कासंकषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी माथी लोभीति द्रष्टव्यमिति । अपि च-'कडेण मूर्ट' करणं कृतं तेन मूढः| किंकर्त्तव्यताकुला सुखार्थी दुःखमश्रुते इति, उक्त हि-“सो सोवणकाले मजणकाले य मजिउं लोलो। जेमेङ च||A॥१३८॥
खपितुं शयनकाले मज्जनकाले न मई लोलः (चपलः) । जेमितुं न वराको जेमनकाले न पानोति ॥ १॥
54
%9
25**
[287]