________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [9], मूलं [९०], नियुक्ति : [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा- रावृत्तिः (शी०)
॥१३४॥
भूतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकया नोच्यत इत्यत आह-'से जहेय' इत्यादि, तद्यथा-इदमुदेशका- लोक.वि.२ देरारभ्यानन्तरसूत्रं यावद्भगवता-ऐश्वर्यादिगुणसमन्वितेनार्द्धमागधया भाषया सर्वस्वभाषानुगतया सदेवमनुजायां परि-IVाकार पदि केवलज्ञानचक्षुषाऽवलोक्य 'प्रवेदित' प्रतिपादित, सुधर्मस्वामी जम्बूस्वामिने इदमावष्टे । किं चान्यत्-लाभो'त्ति इत्यादि, लाभो वखाहारादेर्मम संवृत्त इत्यतोऽहो! अहं लब्धिमानित्येवं मदं न क्दिध्यात्, न च तदभावे शोकाभि-II भूतो विमनस्को भूयादिति, आह च-'अलाभो'त्ति इत्यादि, अलाभे सति शोक न कुर्यात् , कथं ?-धिग्मा मन्दभाग्योऽहं येन सर्वदानोद्यतादपि दातुर्न लभेऽहमिति, अपि तु तयोर्लाभालाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च-"लभ्यते लभ्यते साधु, साधुरेव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे तु प्राणधारणम् ॥ १ ॥" इत्यादि, तदेवं पिण्डपात्रवस्त्राणामेपणाः प्रतिपादिताः, साम्प्रतं सन्निधिप्रतिषेधं कुर्वन्नाह-बहुपी'त्यादि, 'बहुंपि' बह्वपि लब्ध्वा 'न निहे'त्ति || न स्थापयेत्-न सन्निधिं कुर्यात्, स्तोकं तावन्न सन्निधीयत एव, बह्वपि न सन्निदध्यादित्यपिशब्दार्थः, न केवलमाहारसन्निधिं न कुर्याद् , अपरमपि वस्त्रपात्रादिकं संयमोपकरणातिरिक्तं न विभृयादिति, आह-परि' इत्यादि, परिगृह्यत इति परिग्रहो-धर्मोपकरणातिरिक्तमुपकरणं तस्मादात्मानमपष्वकेदु-अपसर्पये, अथवा संयमोपकरणमपि मूर्छया परिग्रहो भवति, 'मूर्छा परिग्रहः' (तत्त्वा० अ०८ सू०) इतिवचनात्, तत आत्मानं परिग्रहादपसर्पयन्नुपकरणे| तुरगवत् मूर्ची न कुर्यात्, ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुध्यमृते भवति, तथाहि-आ
H ॥१३४॥ त्मीयोपकारिणि राग उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषौ नेदिष्ठी, ताभ्यां च कर्मबन्धः, ततः कथं
[279]