________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [५], मूलं [९०], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [९०
दीप
न परिग्रहो धर्मोपकरणम्', उक्तं च-"ममाहमिति चैष यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशाम्त्युत्रयः । यशःसुखपिपासितैरयमसावनोंत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ॥१॥" नैष दोषः, न हि धम्मापकरणे ममेदमिति साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः-"अवि अप्पणोऽवि देहमि, नायरति ममाइ", यदिह परिगृहीतं कर्मवन्धायोपकल्पते स परिग्रहो, यत्तु पुनः कर्मनि रणार्थं प्रभवति तसरिग्रह एव न भवतीति । आह च
अन्नहा णं पासए परिहरिजा, एस मग्गे आयरिएहिं पवेइए, जहित्थ कुसले नोवलिंपिज्जासि तिबेमि (सू० ९१) णमिति वाक्यालङ्कारे, 'अन्यथे'त्यन्येन प्रकारेण पश्यकः सन् परिग्रह परिहरेत् , यथा हि अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः, तथाहि अयमस्याशयः-आचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेषमूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं, तेन विना संसारार्णवपारागमनादिति, उक्तं च-"साध्यं यथा कथश्चित् स्वल्पं कार्यं महच न तथेति । प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ।। १॥" अन चाहताभासैबॉटिकैः सह महान्विवादोऽस्तीत्यतो विवक्षितमर्थ तीर्थकराभिप्रायेणापि सिसाधयिषुराह-एस मग्गे' इत्यादि, धर्मोपकरणं न परिग्रहायेत्येषः-अनन्तरोक्तो मार्गः आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः-तीर्थकृतस्तैः 'प्रवेदितः' कथितो, न तु यथा बोटिकैः कुण्डिका तट्टिका लम्बणिका अश्ववालधिवालादि स्वरुचिविरचितो मार्ग इति, न वा यथा मौगलिखातिपुत्राभ्यां
अध्यात्मनोऽपि देहे भाचरन्ति ममायितुम्,
अनक्रम
--
%-
*
4%2550-55
2-%
[280]