________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [८०], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
C
लोक.वि.२
प्रत सूत्रांक [८०]
उद्देशकः३
दीप
श्रीआचा- शिशु कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयति प्रका- राजवृत्तिःशमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥१॥" तदेव सर्वंकषत्वं (शी०) मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यं, किमिति !, यतः-सव्वे पाणा पियाउया प्राणशब्देनात्राभेदोपचारात्
तद्वन्त एव गृह्यन्ते, सर्वे प्राणिनो-जन्तवः 'प्रियायुषः' प्रियमायुर्वेषां ते तथा, ननु च सिद्धय॑भिचारो, न हि ते ॥१२२॥
|प्रियायुषस्तदभावात् , नैष दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहण संसारप्राण्युपलक्षणार्थमिति यत्किञ्चिदेतत् , पाठान्तरं वा 'सब्बे पाणा पियायया' आयता-आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा, सर्वेऽपि प्राणिनः प्रियात्मानः । प्रियात्मता च सुखदुःखप्राप्तिपरिहारतया भवतीति आह च-'सुहसाया दुक्खपडिकूला' सुखम्-आनन्दरूपमास्वादयन्तीति सुखास्वादा:-सुखभोगिनः सुखैषिण इत्युक्तं भवति, दुःखम्-असातं तत्प्रतिकूलयन्तीति दुःखप्रतिकूलाः-दुःखद्वेषिण इत्युक्तं भवति, तथा 'अप्रियवधा' अप्रियं-दुःखकारणं तत् प्रन्त्यप्रियवधाः, तथापि 'पियजीविणो' प्रियं-दयितं जीवितम्-आयुष्कमसंयमजीवितं येषां ते तथा, 'जीविउकामा' यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितुकामाः-दीर्घकालमायुष्काभिलाषिणो दुःखाभिभूता अध्यन्त्यां दशामापन्ना जीवितुमेवाभिलपन्ति, उक्तं च "रेमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई। मग्गइ सरीरमहणो रोगी जीए चिय कयत्थो ॥१॥ तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थं दयि
१ रमते विभगवान् विशेषे स्थितिमात्र स्तोकविस्तारोऽभिलषति । मार्गयति शरीरमधनो रोगी जीवित एव कृतार्थः ॥ १॥
CXCCC
अनुक्रम [८१+
17
सा॥१२२॥
SARERatininemarana
[255]