________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [७९], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[७९]
दीप
विवर्तमाना, आवीचीमरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः हितेऽप्यहिताध्यवसायो विपर्यासमुपैति, आह च-'जीवितम् आयुष्कानुपरमलक्षणमसंयमजीवितं वा 'पृथग्' इति प्रत्येक प्रतिप्राणि 'प्रिय' दयितं वल्लभम् इहेति अस्मिन् संसारे 'एकेषाम् अविद्योपहतचेतसां मानवानामिति, उपल-|| क्षणार्थत्वात् प्राणिनां, तथाहि-दीर्घजीवनाथ तास्ता रसायनादिकाः क्रियाः सत्वोपपातकारिणीः कुर्वते, तथा क्षेत्र शालिक्षेत्रादि 'वास्तु' धवलगृहादि मम इदमित्येवमाचरतां सतां तत्क्षेत्रादिक प्रेयो भवति, किं च-'आरक्तम्' ईषद्रकं वस्त्रादि 'विरक्त' विगतराग विविधराग वा 'मणिः' इति रत्नवैडूर्येन्द्रनीलादि 'कुण्डलं' कणोंभरणं हिरण्येन सह खीः परिगृह्य 'तत्रैव क्षेत्रवास्त्वारक्तविरक्तवस्त्रमणिकुण्डलख्यादौ 'रका' गृद्धा अध्युपपन्ना मूढा विपर्यासमुपयान्ति, वदन्ति चनात्र 'तपो वा' अनशनादिलक्षणं 'दमो वा' इन्द्रियनोइन्द्रियोपशमलक्षणो 'नियमो वा' अहिंसावतलक्षणः फलवान् दृश्यते, | तथाहि-तपोनियमोपपेतस्यापि कायक्लेशभोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते, जन्मान्तरे भविष्यतीति 'चेन्खुद्रासाहितस्योल्लापः, किं च-दृष्टहानिरदृष्टकल्पना च पापीयसीति, तदेवं साम्प्रतेक्षी भोगसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्ण | यथावसरसम्पादितविषयोपभोग 'बालः' अज्ञः 'जीवितुकामः' आयुष्कानुभवनमभिलषन् 'लालप्यमानः' भोगार्धमत्यर्थ
लपन् वाग्दण्डं करोति, तद्यथा-अत्र तपो दमो नियमो वा फल वान्न दृश्यत इत्येवमर्थ ब्रुवन् मूढः अबुध्यमानो Bाहतोपहतो जातिमरणमनुपरिवर्त्तमानो जीवितक्षेत्रख्यादिलोभपरिमोहितमनाः 'विपर्यासमुपैति' तत्त्वेऽतत्त्वाभिनिवेशम्
अतत्त्वे च तत्त्वाभिनिवेशं हितेऽहितबुद्धिमित्येवं सर्वत्र विपर्ययं विदधाति, उक्तं च-"दाराः परिभवकारा बन्धुजनो
अनक्रम
M
[252]