________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [७८], नियुक्ति : [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
(शी)
[७८]
दीप
श्रीआचा- चतुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् घावतीति वा, तासु तास्वायुष्कबन्धोत्तरकालं गच्छ- लोक.वि.२ राङ्गवृत्तिःतीत्यर्थः, तासु च नानाप्रकारासु योनिषु 'विरूपरूपान्नानाप्रकारान् 'स्पर्शान' दुःखानुभवान् परिसंवेदयते, अनुभवती-|| त्यर्थः ॥ तदेवमुच्चैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धवधिरभूयं वा गतः सन्नावबुध्यते कर्चव्यं
उद्देशकः३ न जानाति कर्मविपाकं नावगच्छति संसारापसदतां नावधारयति हिताहिते न गणयति औचित्यमित्यनवगततत्त्वो ॥ १२०॥
मूढस्तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति, आह च
से अबुज्झमाणे हओबहए जाईमरणं अणुपरियहमाणे, जीवियं पुढो पियं इहमेगेसिं माणवाणं खित्तवत्थुममायमाणाणं, आरत्तं विरत्तं मणिकुंडलं सह हिरणेण इत्थियाओ परिगिज्झति तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ,
संपुषणं बाले जीविउकामे लालप्पमाणे मूढे विपरियासमुवेइ (सू०७९) _ 'से' इत्युच्चैर्गोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कर्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाच्याधिसभद्रावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहता, अधवोचैर्गोत्रगर्षाध्मातत्यक्कोचितविधेयविद्वज्जनवदनसमुद्भूतश
ब्दायशःपटहहतत्वाद्धतः अभिमानोत्पादितानेकभवकोटिनीचेगोत्रोदयादुपहता, भूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, IA॥१२०॥ तथा जातिश्च मरणं च समाहारद्वन्द्वस्तद् 'अनुपरिवर्त्तमान' पुनर्जन्म पुनर्मरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे
अनक्रम
[251]