________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [१५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सत्रांक
[-]
CLOCACA
दीप अनुक्रम [-]
श्रीआचा- यादिस्थानैरसंख्यातगच्छगतैरनन्तभागादिकया वृद्ध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थान अध्ययनं १ राङ्गवृत्तिः। सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुं, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः येषामनन्तभागे प्रतानि वर्तेरनिति ।। (शी०) स्थान्मतिः, अन्ये केवलगम्या इति, इदमुक्तं भवति-केवलगम्याप्रज्ञापनीयपर्यायाणामपि तत्र प्रक्षेपाहत्वम्, एवमपि||
उद्देशकः | ज्ञानज्ञेययोस्तुल्यत्वाचल्या एव नानन्तगुणा इति । अत्रोचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वा चारि
पर्यायैर्ज्ञानदर्शनपर्यायसहितैः परिपूर्णा तत्प्रमाणा-सर्वाकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगित्वात्पर्यायानIMIन्तभागवृत्तित्वमित्यदोषः । इदानीं सारद्वार, कः कस्य सार इत्याह
__अंगाणं किं सारो? आयारो.तस्स हवह किं सारो? अणुओगत्थो सारो तस्सवि य परूवणा सारो॥१६॥ स्पष्टा, केवलमनुयोगार्थो-व्याख्यानभूतोऽर्थस्तस्य प्ररूपणा-यथास्वं विनियोग इति । अन्यच्च
सारो परूवणाए चरणं तस्सवि य होइ निब्चाणं । निव्वाणस्स उ सारो अब्बावाहं जिणा विति ॥१७॥
सप्टेव । इदानीं श्रुतस्कन्धपदयोर्नामादिनिक्षेपादिकं पूर्ववद्विधेयं, भावेन चेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यादात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याह
बंभम्मी य चउकं ठवणाए होइ बंभणुप्पत्ती । सत्तण्हं वण्णाणं नवण्ह वण्णंतराणं च ॥१८॥ तत्र ब्रह्म नामादिचतुर्दा, तत्र नामब्रह्म ब्रह्मेत्यभिधानम् , असद्भावस्थापना अक्षादी सद्भावस्थापना प्रतिविशिष्टय| आचार्या आहुः प्र.
%ACESS
सूत्रस्य उपोद्घात:, सार द्वार
[25]