________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति : [१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
आयारग्गाणत्यो बंभचेरेसु सो समोयरइ । सोऽवि य सत्थपरिणाएँ पिंडिअत्यो समोयरइ ॥१२॥ सत्थपरिण्णाअत्थो छस्सुवि काएसु सो समोयरइ। छज्जीवणियाअत्थो पंचमुवि वएम ओयरइ ॥१३॥ पंच य महब्बयाई समोयरंते य सव्वदन्वेसुं। सव्वेसि पज्जवाणं अर्णतभागम्मि ओयरइ ॥१४॥
उत्तानार्थाः, नवरम् 'आचारामाणि'चूलिकाः द्रव्याणि-धर्मास्तिकायादीनि पर्याया-अगुरुलध्वादयः तेषामनन्तभागे |व्रतानामवतार इति ॥ १२-१३-१४ ॥ कथं पुनर्महात्रतानां सर्वद्रव्येष्ववतार इति?, तदाह
छज्जीवणिया पढमे बीए चरिमेय सब्वव्बाई । सेसा महव्वया खलु तदेकदेसेण दवाणं ॥१५॥ __ 'छज्जीवणिया इत्यादिस्सष्टा, कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतारो न सर्वपर्यायेष्विति उच्यते, येनाभिप्रायेण चोदितवांस्तमाविष्कर्तुमाह--"णणु सब्बणभपएसाणंतगुणं पढमसंजमहाणं । छविहपरिवुड्डीए छहाणासंखया सेढी॥१॥12 अन्ने के पजाया ? जेणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणतगुणा जेसि तमणंतभागम्मि ॥२॥ अन्ने केवलगम्मत्ति ते मई ते य के तदन्भहिया । एवंपि होज तुला णाणतगुणत्तणं जुत्तं ॥३॥ चो० सेढीसु णाणदंसणपज्जाया तेण तप्पमाणेसा । इह पुण चरित्तमेत्तोवोगिणो तेण ते थोवा ॥ ४ ॥ अयमासामर्थों लेशतः-नन्वित्यसूयायां, संयमस्थाना-2 न्यसंख्यातानि तावद्भवन्ति, तेषां यजघन्यं तदविभागपलिच्छेदेन बुद्धा खण्ड्यमानं पर्यायैरनन्ताविभागपलिच्छेदात्मक | भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणं, सर्वनभम्प्रदेशवर्गीकृतप्रमाणमित्यर्थः, ततो द्विती
षड्जीवनि कामः प्रथमे द्वितीये चरमे च सर्वव्याणि । शेषाणि महामतानि खाल तदेकदेशेन व्याणाम् ।
.३
सूत्रस्य उपोद्घात:, महाव्रतानाम् सर्वद्रव्येषु अवतार:
[24]