________________
आगम
(०१)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
श्रुतस्कंध [१.], अध्ययन [ ], उद्देशक [-], मूलं [–], निर्युक्तिः [१०]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ......आगमसूत्र [०१], अंग सूत्र- [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः *
( शी०)
॥६॥
[भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
-
आयारम्मि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिद्वाणं ॥ १० ॥ यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरणकरणात्मको वा श्रमणधर्म्मः परिज्ञातो भवति, तस्मात्सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथमम् आयं प्रधानं वा गणिस्थानमिति ॥ १०॥ इदानीं परिमाणं किं पुनरस्याध्ययनतः पदतश्च परिमा णमित्यत आह
णवयंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवह य सपंचचूलो बहुबहुतरओ पयग्गेणं ॥ ११ ॥ तत्राध्ययनतो नवब्रह्मचर्य्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशपदसहस्रात्मको 'वेद' इति विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेदः क्षायोपशमिकभाववर्त्ययमाचार इति । सह पश्चभिक्षूडाभिर्वर्त्तत इति सपञ्चचूडश्च भवति, उक्तशेषानु
(0)
वादिनी चूडा, तत्र प्रथमा "पिंडेसण सेज्जिरियाभासज्जाया य वत्थपाएसा उग्गहपडिमत्ति' सप्ताध्ययनात्मिका, द्वितीया सत्तसत्तिकया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनं, 'बहुबहुरओ पदग्गेणं'ति तत्र चतुश्चूलिकात्मकद्वितीय श्रुतस्कन्धप्रक्षेपाद्बहुः, निशीथाख्यपञ्च मचूलिकाप्रक्षेपाद्बहुतरोऽनन्तगमपर्य्यायात्मकतया बहुतमश्च पदाग्रेण पदपरिमाणेन भवतीति ॥ ११ ॥ इदानीमुपक्रमान्तर्गतं समयतारद्वारं, तत्रैताथूडा नवसु ब्रह्मचर्याध्ययनेष्ववतरन्तीति दर्शयितुमाह-
* पिडेसिज्जरिया भासा बाणा व पाएसा इति प्र.
Eucation Internationa
(1) (2) (2) (x)
सूत्रस्य उपोद्घातः, आचार सूत्रस्य अध्ययनानि एवं पद प्रमाणम्
For Parts Only
[23]
अध्ययनं १
उद्देशकः १
॥६॥