________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[-]
सरग्रन्थः । इदानीमाजातिः, आजायन्ते तस्यामित्याजातिः, साऽपि चतुर्दा, व्यतिरिक्ता मनुष्यादिजातिः, भावाजातिस्तु
ज्ञानाद्याचारप्रसूतिरयमेव ग्रन्थ इति । इदानीमामोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽमोक्षो, नामादिः, तत्र व्यतिरिक्तो निगडादेः, भावामोक्षः कर्माष्टकोद्वेष्टनमशेषमेतत्साधकश्चायमेवाचार इति । एते किश्चिद्विशेषादेकमेवार्थं विशिंपन्तः प्रवर्त्तन्त इत्येकार्थिकाः, शक्रपुरन्दरादिवत् , एकार्थाभिधायिनां च छन्दश्चितिबन्धानुलोम्यादिपतिपत्त्यर्थमुद्घट्टनम् , उक्तं च-"बंधाणुलोमया खलु सत्थंमि य लाघवं असम्मोहो । संतगुणदीवणाविय एगहगुणा हवंतेए ॥१॥" ॥७॥ इदानीं प्रवर्त्तनाद्वार, कदा पुनर्भगवताऽऽचारः प्रणीत इत्यत आह
सब्वेसिं आयारो तित्थस्स पवत्तणे पढ़मयाए । सेसाई अंगाई एकारस आणुपुब्बीए ॥८॥ सर्वेषां तीर्थडकराणां तीर्थप्रवर्त्तनादावाचारार्थः प्रथमतयाऽभवद्भवति भविष्यति च, ततः शेषाङ्गार्थ इति, गणधरा अप्यनयैवानुपूर्त्या सूत्रतया प्रश्नन्तीति ।। ८॥ इदानी प्रथमत्वे हेतुमाह
आयारो अंगाणं पढम अंग दुवालसण्हंपि । इत्थ य मोक्खोवाओ एस य सारो पवयणस्स ॥९॥ अयमाचारो द्वादशानामप्यङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह-यतोऽत्र मोक्षोपाय:-चरणकरणं प्रतिपाद्यते, एष || च प्रवचनस्य सार प्रधानमोक्षहेतुप्रतिपादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति ॥ulk| इदानी गणिद्वारं, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणी, आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह
१ अन्धानुलोमता सल शासनेच लाघवमसंमोहः । सगुणदीपनमपि च एकार्षगुणा भवन्त्येते ॥१॥
दीप अनुक्रम
2-%
94256
सूत्रस्य उपोद्घात:, 'आचार' अंगसूत्रस्य प्रथमत्वम्
[22]