________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[-]
दीप अनुक्रम
श्रीआचा- बज्झो तयो होइ ॥४॥ पायच्छित्तं विणओ बेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोविय अम्भितरओ तवो होइअध्ययनं? राङ्गबृत्तिः ॥५॥" वीर्याचारस्वनेकधा-'अणिमूहियबलविरिओ परकमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं नायब्धो वीरि-18
उद्देशकः१ (शी०) यायारो॥६॥ एष पश्चविध आचारः, एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् । इदानी
माचालः, आचाल्यतेऽनेनातिनिविडं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः ॥५ ॥
पञ्चधा । इदानीमागालः, आगालनमागालः-समप्रदेशावस्थानं, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेनिम्नप्रदेशावस्थानं, भावागालो ज्ञानादिक एव, तस्यात्मनि रागादिरहितेऽवस्थानमितिकृत्वा । इदानीमाकरः, आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्को रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थो, निर्जरादिरलाना-13 मत्र लाभात् । इदानीमाश्वासः, आश्वसन्त्यस्मिन्निल्याश्वासो नामादिः, तत्र व्यतिरिक्तो यानपात्रद्वीपादिः, भावाश्वासो ज्ञानादिरेव । इदानीमादर्शः, आदृश्यते अस्मिन्नित्यादर्शों नामादिः, व्यतिरिक्तो दर्पणः, भावादर्श उक्त एव, यतोऽस्मिनितिकर्तव्यता दृश्यते । इदानीमङ्गम् , अज्यते-व्यक्तीक्रियते अस्मिन्नित्यङ्गं, नामायेब, तत्र व्यतिरिक्तं शिरोबाहादि, भावाङ्गमयमेवाचारः । इदानीमाचीर्णम्-आसेवितं, तच्च नामादिषोढा, तत्र व्यतिरिक्तं द्रव्याचीर्ण सिंहादेस्तृणादिपरि
हारेण पिशितभक्षणं, क्षेत्राचीर्ण वाल्हीकेषु सक्तवः कोङ्कणेषु पेया, कालाचीण विदं-'सरसो चंदणपंको अग्यद सरसा ४ाय गंधकासाई । पाडलिसिरीसमल्लिय पियाइँ काले निदाहमि ॥१॥ भावाचीर्ण तु ज्ञानादिपञ्चकं, तत्प्रतिपादकश्चाचा-18
१ सरसचन्दनपोऽर्षति सरसा च गन्धकाधायिकी । पाटलशिरीपमलिकाः प्रियाः काले निदापे ॥१॥
ACADAGA
सूत्रस्य उपोद्घात:, आचार शब्दस्य पर्याया:,
[21]