________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
-
--
प्रत
--
सूत्राक
आयारो आचालो आगालो आगरो य आसासो । आयरिसो अंगति य आइण्णाऽऽजाइ आमोक्खा ॥७॥ आचर्यते आसेव्यत इत्याचारः, स च नामादिचतुर्दा, तत्र ज्ञशरीरभव्यशरीरतम्यतिरिको द्रव्याचारोऽनया गाथयाऽनुसतंब्या-णामणधोयणवासणसिक्खावणसुकरणाविरोहीणि । दब्वाणि जाणि लोए दवायारं वियाणाहि ॥१॥ भावाचारो द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिकः पाण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति |स विज्ञेयो, लोकोत्तरस्तु पञ्चधा ज्ञानादिका, तत्र ज्ञानाचारोऽष्टधा, तद्यथा-काले विणए बहुमाणे उवहाणे तहा अणिण्हवणे । वंजणअत्थतदुभए अहविहो णाणमायारो ॥१॥' दर्शनाचारोऽप्यष्टधैव, तद्यथा-'निस्सं| कियनिकंखिय निवितिगिच्छा अमूढदिट्ठी य । उववूहथिरीकरणे वच्छल्लपभावणे अट्ठ ॥२॥' चारित्राचारो
|ऽप्यष्टधैव,-'तिन्नेव य गुत्तीओ पंच समिइओ अह मिलियाओ । पवयणमाईल इमा तासु ठिओ चरणसंपन्नो दि॥३॥' तपआचारो द्वादशधा, तद्यथा-'अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य
-
[-]
दीप अनुक्रम [-]
नामनपावनवासनशिक्षणसुकरणाविरोधीनि । व्यानि यानि लोके द्रव्याचारं विजानीहि ॥१॥
२ कालो विनयः बहुमानः उपधानं राधा अनिहवः । व्यजनमर्थस्तबुभयस्मिन् अविधो शानाचारः ॥ १॥ निवाधितो निष्काहितो निर्विचिकित्सोऽमूढदृष्टिय । उपहा स्थिरीकरणं वात्सल्य प्रभावनाअष्टौ ॥ ३॥ तिल एव च गुप्तयः पश्च समितयोऽष्ट मिलिताः । प्रवचनमातर इमासामु स्थितधरणसंपन्नः ॥ ३ ॥ अनशन| मवमोदय वृतिसंक्षेपर्ण रसयागः । कायशः संलीनता बराचं तपो भवति ॥ ४ ॥ प्रायश्चित्तं विनयो चैयारय तथैव खाध्यायः । ध्यानमुत्सगोऽपि च अभ्यन्तरं | तपो भवति ॥ ५॥ बनिहितबलनीयः पराक्रमते यो यथोक्तमायुक्तः । युनक्ति च यथास्थाम हातव्यः स वीर्याचारः ॥५॥
सूत्रस्य उपोद्घातः, आचार शब्दस्य पर्यायाः, पंचाचार वर्णनम्
[20]