________________
आगम
(०१)
प्रत
सूत्रांक [-]
दीप
अनुक्रम
[-]
[भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ], उद्देशक [-], मूलं [-], निर्युक्तिः [३]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ......आगमसूत्र [०१], अंग सूत्र- [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
चरणदिग्वजनां चतुर्विधो निक्षेपः, चरणस्य षड्रविधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथा| सम्भवमायोज्यम् ॥ ३ ॥ नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाह
॥ ४ ॥
जत्थ य जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थविय न जाणिजा चकयं निक्खिवे तत्थ ॥ ४ ॥ 'यत्र' चरणदिक्शब्दादी यं निक्षेपं क्षेत्रकालादिकं जानीयात्तं तत्र निरवशेषं निक्षिपेद्, यत्र तु निरवशेषं न जानीयादा५ चाराङ्गादौ तत्रापि नामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः ॥ ४ ॥ प्रदेशान्तरप्रसिद्धस्यार्थस्य लाघवमिच्छता नियुक्तिकारण गाथाऽभ्यधायि
श्रीआचा
रानवृत्तिः (शी०)
आयारे अंगंमि यदिट्ठो चक्कनिक्स्वेवो । नवरं पुण नाणत्तं भावायारंमि तं वोच्छ्रं ॥ ५ ॥ क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः अङ्गस्य तु चतुरङ्गाध्ययन इति, यश्चात्र विशेषः सोऽभिधीयते - 'भावाचारविषय' इति ॥ ५ ॥ यथाप्रतिज्ञातमाह-
तस्सेग पवतण पढमंग गणी तहेव परिमाणे । समोयारे सारो य सतहि दारेहि नाणतं ॥ ६ ॥ 'तस्य' भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केन प्रकारेण प्रवृत्तिः प्रवर्त्तनमाचारस्याभूत् तच वाच्यं तथा प्रथमाङ्गता च वाच्या, तथा गणी आचार्यस्तस्य कतिविधं स्थानमिदमिति च वाच्यं तथा 'परिमाणम्' इयत्ता वाच्या, तथा किं क समवतरतीत्येतश्च वाच्यं तथा सारश्च वाच्यः, इत्येभिर्द्धरिः पूर्वस्माद्भावाचारादस्य भेदो-नानात्वमिति पिण्डार्थः ॥ ६ ॥ अवयवार्थं तु निर्युक्तिकृदेवाभिधातुमाह
सूत्रस्य उपोद्घातः, निर्युक्ति गाथाएँ- भावाचार:
For Parts Only
[19]
अध्ययनं १ उद्देशकः १
॥ ४ ॥