________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [७८], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[७८]
॥११॥
दीप
श्रीआचा-या अथषा भूतेषु शुभाशुभरूपं कर्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तु पठन्ति-1 लोक.वि.२ राङ्गवृत्तिः "पुरिसेणं खलु दुक्खुव्वेअसुहेसए" 'पुरुषों' जीवः णमिति वाक्यालङ्कारे 'खलुः' अवधारणे दुःखात् उद्वेगो यस्य | (शी०) 18स दुःखोद्धेगा, सुखस्यैषकः मुखेपका, याजकादित्वात्समासश्छाम्दसत्वाद्वा, दुःखोद्वेगश्वासी सुखैषकच दुःखोद्वेगसुख
उद्देशकः३ पकः, सर्वोऽपि प्राणी दुःखोद्वेगसुखैषक एव भवत्यतो जीवनरूपणं कार्य, तच्चावनिवनपचनानलवनस्पतिसूक्ष्मबादर|विकलपञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव, तेषां च दुःखपरिजिहीर्पणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वास्थेयः, तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते-'समिए एयाणुपस्सी' पञ्चभिः समितिभिः समितः सन् एतत्-शुभाशुभं कर्म वक्ष्यमाणं चान्धत्वादिकं द्रष्टुं शीलं यस्येत्येतदनुदशी भूतेषु सातं जानीहीति सण्टङ्कः, तत्र 'समिति'रिति 'इण गता' वित्यस्मात्सम्पूर्वात् क्तिन्नन्ताद्भवति, सा च पश्चधा, तद्यथा-इर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तत्रैर्यासमितिः प्राणव्यपरोपणनतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयत्रतपरिपालनाय, शेषद्वयं तु समस्तवतप्रकृष्टस्याहिंसावतस्य संसिद्धये व्याप्रियते इति तदेवं पञ्चमहाव्रतोपपेतस्तद्वत्तिकल्पसमितिभिः समितः सन् भावत एतद्भूतसा-IN तादिकमनुपश्यति, अथवा यदनुदय॑सी भवति तद्यधेत्यादिना सूत्रेणैव दर्शयति 'अन्धत्वमित्यादिना यावत् विरूपरूपे ।
ID११९॥ फासे परिसंवेपइ' संसारोदरे पर्यटन् प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते, स चान्धो द्रव्यतोभावतच, तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः, चतुरिन्द्रियादयस्तु मिथ्यादृष्टयो भावान्धाः, उक्तं च-"एकं हि चक्षुरमलं सहजो
अनक्रम
[249]