SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [1969] दीप अनुक्रम [ ७८ ] [भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [७७], निर्युक्ति: [१९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः य असंते । सक्का हु दुमोवमिअहिअएण हिअं घरंतेण ॥ २ ॥ होऊण चकवट्टी पुहइबई विमलपंडरच्छतो । सो चेव नाम भुजो अणाहसालालओ होइ ॥ ३ ॥” एकस्मिन् वा जन्मनि नानाभूतावस्था उच्चावचाः कर्म्मवशतोऽनुभवि तदेवमुञ्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह - 'भूएहिं' इत्यादि, भवन्ति भविष्यन्त्यभूवन्निति च भूतानि - असुभृतस्तेषु 'प्रत्युपेक्ष्य' पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि अवगच्छ, किं जानीहि ?'सातं सुखं तद्विपरीतमसातमपि जानीहि किं च कारणं सातासातयोः ? एतज्जानीहि किं चाभिलषन्त्यविगानेन प्राणिन 6 इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान् वाचकान्विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति यथाऽयमुपयोगलक्षण पदार्थोऽवश्यं सत्तां विभर्त्ति साताभिलाप्यसातं च जुगुप्सते, साताभिलाषश्च शुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम्, अतः शुभनामगोत्रायुराद्याः कर्म्मप्रकृतीरनुधावत्यशुभाश्च जुगुप्सते सर्वोऽपि प्राणी । एवं च व्यवस्थिते सति किं विधेयमित्याह- समिए एयाणुपस्सी, तंजहा-अन्धत्तं बहिरत्तं मूयत्तं काणतं कुंटतं खुज्जत्तं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अणेगरूवाओ जोणीओ संधायइ विरूवरूवे फासे परिसंवेयइ (सू०७८) १ कर्मदशगो प्र. २ बुध्वस. Eucation International For Penal Use Only [248] wor
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy