________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [७७], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचारावृत्तिः (शी०)
सूत्रांक
[७७]]
॥११८॥
दीप
भवेद् ? यथा ममोचैर्गोत्रं सर्वलोकमाननीयं नापरस्थेत्येवंवादी को बुद्धिमान् भवेत् ?, तथाहि-मयाऽन्यैश्च जन्तुभिः लोक.वि.२ सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वा को भवेत् !, न कश्चित्संसारस्वरूपपरिच्छेदी-| त्यर्थः, किंच-'कंसि वा एगे गिज्झे अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्बा एकस्मिनुच्चैर्गोत्रादिकेड-18
उद्देशका नवस्थितस्थानके रागादिविरहादेकः कथं गृध्येत् ?, तापर्यम्-आसेवां विदितकर्मपरिणामो विदध्यात्, युज्येत गाी यदि तत्स्थान प्राप्तपूर्व नाभविष्यत् , तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लाभालाभयोः नोत्कर्षापकों विधेयाविति, आह च'तम्हा' इत्यादि, यतोऽनादौ संसारे पर्यटताऽमुमताऽदृष्टायत्तान्यसकृदुच्चावचानि स्थानान्यनुभूतानि तस्मात्कथशिवुचावचादिकं मदस्थानमवाप्य 'पण्डितो' हेयोपादेयतत्त्वज्ञो 'न हृष्येत्' न हर्ष विदध्याद्, उक्तं च-"सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे । उच्चैःस्थानानि तथा तेन न मे विस्मयस्तेषु ॥१॥ जइ सोऽवि णिज्जरमओ पडिसिद्धो अहमाणमहणेहिं । अवसेस मयहाणा परिहरिअव्वा पयत्तेणं ॥२॥" नाप्यवगीतस्थानावाप्ती वैमनस्यं विदध्याद्, आह च-नो कुष्पे' अदृष्टवशात्तथाभूतलोकासम्मतं जातिकुलरूपबललाभादिकमधममवाप्य 'न कुप्येत्' न क्रोध कुर्यात, कतरनीचस्थानं शब्दादिक वा दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तं च-"अवमानापरिवंशाधवन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥ १॥ संते ये अविम्हइ असोइड पंडिएण
यदि सोऽपि निबरामदः प्रतिषिद्धोऽष्टमानमयनैः । भवशेषाणि मदस्थानानि परिहर्त्तव्यानि प्रयत्नेन ॥ १॥ २ सत्सु च बिस्मेनुमशोचितु पण्डितेन चासत्सु । शक्यं हि मोपमितहृदयेन हितं धरता ॥१॥ भूत्वा चक्रवर्ती पृथ्वीपतिमिलपाण्डुरच्चनः । स एव नाम भूयोऽनावशालाल्यो भवति ॥ १ ॥
अनक्रम
दू
15%253- 175-
45*
[247]