SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [७५], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [७५] दीप श्रीआचा- विणावि लोभ निक्खम्म एस अकम्मे जाणइ पासइ, पडिलेहाए नावकखइ, एस लोक.वि.२ रावृत्तिः अणगारित्ति पवुच्चइ, अहो य राओ परितप्पमाणे कालाकालसमुट्ठाइ संजोगट्टी अट्टा(शी०) उद्देशक लोभी आलंपे सहकारे विणिविटुचित्ते इत्थ सत्थे पुणो पुणो से आयबले से नाइबले ॥११४॥ से मित्तबले से पिच्चबले से देवबले से रायबले से चोरबले से अतिहिबले से किविणबले से समणबले, इच्चेपहिं विरूवरूवेहिं कजेहिं दंडसमायाणं संपेहाए भया कजइ, पावमुक्खुत्ति मन्नमाणे, अदुवा आसंसाए (सू०७५) कश्चिदरतादिनिःशेषतो लोभापगमाद्विनापि लोभ 'निष्क्रम्य' प्रव्रज्यां प्रतिपद्य, पाठान्तरं वा 'विणइत्तु लोभ' सञ्च-12 दालनसंज्ञकमपि लोभं 'विनीय'निर्मूलतोऽपनीय एष एवंभूतः सन् 'अकर्मा'अपगतघातिकर्मचतुष्टयाविभूतानावरण-18 ज्ञानो विशेषतो जानाति सामान्यतः पश्यति, एतदुक्तं भवति-एवंभूतो लोभो येन तत्क्षये मोहनीयक्षये चावश्यं घातिकर्मक्षयस्तस्मिंश्च निरावरणज्ञानसद्भावस्ततोऽपि भवोपग्राहिकर्मापगम इत्यतो लोभापगमे अकर्मेत्युक्तम् । यतश्चैव-15 म्भूतो लोभो दुरन्तस्तद्धानी चावश्यं कर्मक्षयस्ततः किं कर्त्तव्यमित्याह-'पडिलेहाए इत्यादि, प्रत्युपेक्षणया-गुणदोषपोलो-15 चनयोफ्पन्नः सन्नथवा लोभविपाकं प्रत्युपेक्ष्य-पर्यालोच्य तदभावे गुणं च लोभ 'नावकाङ्क्षति' नाभिलषतीति, यश्चाज्ञानो- ॥११४॥ पहतान्तःकरणोऽप्रशस्तमूलगुणस्थानवी विषयकषायाद्युपपन्नस्तस्य पूर्वोक्तं विपरीततया सर्व संतिष्ठते, तथाहि-अलोभं । अनक्रम [239]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy