SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [७४], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्र प्रत सूत्रांक [७४] दीप वृत्तित्वात्तत्कारणानि ज्ञानदर्शनचारित्राण्यपि पार इति, भवति हि तादात्ताच्छन्द्यं यथा तन्दुलान् वर्षति पर्जन्यः, अतस्तत्पारं-ज्ञानदर्शनचारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः । कथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह-'लोभं' इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि-क्षपकश्रेण्यन्तर्गततस्यापगताशेषकषायस्यापि खण्डशः क्षिष्यमाणोऽप्यनुबध्यत इति, अतस्तै लोभ, तद्विपक्षेण अलोभेन 'जुगुप्समानो निन्दम्परिहरन् किं करोतीत्याह-लद्धे' इत्यादि, 'लब्धान्' प्राप्तानिच्छामदनरूपान् कामान 'नाभिगाहते' न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिव्यङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्यागेन चोपसर्जनाधस्तनपरित्यागो द्रष्टव्यः, तद्यथा-क्रोधं शान्त्या जुगुप्समानो मान माईवेन मायामार्जवेनेत्याचप्यायोज्यं, लोभोपादानं तु सर्वकषायप्राधान्यख्यापनार्थमुपाददे, तथाहि-ततावृत्तः साध्यासाध्यविवेकविकलः कार्याकार्य-। विचाररहितः सन्नर्थकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम्-"धोवेइरोहणं तरह सायरं भमइ गिरिणिगुंजेसुं। मारेइ बंधवंपिहु पुरिसो जो होइ धणलुद्धो ॥१॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिहो । कुलसीलजाइपञ्चयधिई च लोभहुओ चयइ ॥२॥” इत्यादि, तदेवं कुतश्चिन्निमित्तात्सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभ विनापि प्रवज्यां प्रतिपद्यत इति दर्शयति पावति रोहणं तरति सागर भ्राम्यति गिरिनिकुशेषु । मारयति वान्धवमपि पुरुषो यो भवधि धनलुब्धः ॥1॥ अति बहु बहति भार सहते सुधा पापमाचरति पृधः । कुलशीलजातिप्रायतीच लोभामिहतस्त्यजति ॥२॥ अनक्रम [238]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy