SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [७१], नियुक्ति : [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [७१] दीप यावदस्य विशरारोः कायापशदस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्रवाणरसनस्पर्श-| || विज्ञानानि न विषयग्रहणस्वभावतया मान्ध प्रतिपद्यन्ते, इत्येतेः 'विरूपरूपैः' इष्टानिष्टरूपतया नानारूपैः 'प्रज्ञानैः' प्रकृटैज्ञानरपरिक्षीयमाणः सद्भिः किं कुर्याद ? इत्याह-आयर्ड' इत्यादि, आत्मनोऽथे आत्मार्थः, सच ज्ञानदर्शन-12 चारित्रात्मका, अन्यस्वनर्थ एव, अथवाऽऽत्मने हित-प्रयोजनमात्माई, तच चारित्रानुष्ठानमेव, अथवा आयतः अपर्यवसानान्मोक्ष एव, स चासावर्थश्चायतार्थोऽतस्तै, यदि वाऽऽयत्तो-मोक्षः अर्थः-प्रयोजनं यस्य दर्शनादित्रयस्य तत्तथा Sell'समनुवासयेत्' इति 'बस निवासे' इत्येतस्माद्धेतुमण्णिजन्ताछिट्सि सं-सम्यग् यथोक्तानुष्ठानेन अनु-पश्चादनभि कान्तं वयः संप्रेक्ष्य क्षणम्-अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां वा-प्रहीणतामधिगम्य तत आत्मार्थ 'समनुवासयेर आत्मनि विदध्याः । अथवा 'अर्थवशाद विभक्तिपुरुषपरिणाम'इतिकृत्वा तेन वा आत्मार्थेन ज्ञानदर्शनचारित्रात्मकेनात्मानं 'समनुवासयेद्'भावयेद्रञ्जयेत्, आयतार्थ वा मोक्षाख्यं सम्यग्-अपुनरागमनेनान्विति-यथोक्तानुष्ठानासश्चादात्मना 'समनुवासयेद् अधिष्ठापयेद् । 'इतिः' परिसमाप्ता, अधीमीति सुधर्मस्वामी जम्बूस्वामिनमिदमाह, यद्भगवता श्रीवर्द्धमानस्वामिनाऽर्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मीति । द्वितीयाध्ययनस्य प्रथम उद्देशकः समाप्तः॥ अनक्रम [232]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy