________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [७०], नियुक्ति: [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- रावृत्तिः
सूत्रांक
(शी०)
[७०]
दीप
शुभानि बध्नन्ति, तमतमानारकास्तु तिर्यग्गत्यानुपूतियनीचर्गोत्रसहितानीति, तदध्यवसायोपपन्नः सन्नायुष्कमवघ्नन् लोक.वि.२ यथाप्रवृत्तेन करणेन ग्रन्थिमासाद्यापूर्वकरणेन भित्त्वा मिथ्यात्वस्यान्तरकरणं विधायानिवृत्तिकरणेन सम्यक्त्वमवाप्नोति, तत ऊर्दू क्रमेण क्षीयमाणे कर्मणि प्रवर्द्धमानेषु कण्डकेषु देशविरत्यादेरवसर इति । नोकर्मभावक्षणस्त्वालस्यमोहावर्णवादस्तम्भाद्यभावे सम्यक्त्वाद्यवाप्त्यवसर इति, आलस्यादिभिस्तूपहतो लब्ध्वाऽपि संसारलनक्षम मनुष्यभवं बोध्यादिकं नामोतीति, उक्तंच-"आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता । भयसोगा अन्नाणा विक्खेव कुऊला रमणा ॥१॥ एएहि कारणेहिं लण सुदुलहपि माणुस्सं । न लहइ सुई हिअकरि संसारुत्तारणिं जीवो ॥२॥" तदेवं चतुर्विधोऽपि क्षण उक्ता, तद्यथा-द्रव्यक्षणो जङ्गमत्वादिविशिष्टं मनुष्यजन्म क्षेत्रक्षण आर्यक्षेत्र कालक्षणो धर्मचरणकालो भावक्षणः क्षयोपशमादिरूपः । इत्येवंभूतमवसरमवाप्यात्मार्थं समनुवासयेदित्युत्तरेण सम्बन्धः। किं च
जाव सोयपरिपणाणा अपरिहीणा नेत्तपरिणाणा अपरिहीणा घाणपरिणाणा अपरिहीणा जीहपरिणाणा फरि०, इच्चेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आयटुं संमं समणुवासिज्जासि (सू०७१ ) तिबेमि ॥ प्रथमोद्देशः॥
आलस्य मोहोऽवर्णः त्वम्भः क्रोधः प्रमादः कृपणता। भयशोको अज्ञावं विक्षेपः कौतूहलं रमणम् ॥ १॥ एवैः कारगर्लम्वा सुदुर्लभमपि मानुष्यं । न र श्रुति हितकरी संसारोत्तारिणी जीवः ॥ २ ॥
अनक्रम
७१
[231]