________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६९], नियुक्ति: [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६९]
(शी०)
दीप
श्रीआचाअणभिकंतं च खलु वयं संपेहाए (सू०६९)
लोक.वि.२ राजवृत्तिः चशब्द आधिक्ये खलुशब्दः पुनरर्थे पूर्वमभिक्रान्तं वयः समीक्ष्य मूहभावं बजतीति प्रतिपादितम् , अनभिकान्तं देशका
ताच पुनर्वयः संप्रेक्ष्य “आयई समणुवासेज्जासि" इत्युत्तरेण सम्बन्धः, 'आत्मार्थम्' आत्महितं 'समनुवासयेत्' कुर्यादित्यर्थः।। ॥१०९॥
|किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापि इति', परेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतदर्शयति
खणं जाणाहि पंडिए (सू०७०) क्षण:-अवसरो धर्मानुष्ठानस्य, स चार्यक्षेत्रसुकुलोत्पत्त्यादिका, परिवादपोषणपरिहारदोषदुष्टानां जराबालभावरोगा-16 Mणामभावे सति, तं क्षणं 'जानीहि' अवगच्छ 'पण्डित' आत्मज्ञ!| अथवाऽवसीदन् शिष्यः प्रोत्साह्यते-हे अनतिका-11
न्तयौवन ! परिवादादिदोषत्रयास्पृष्ट! पण्डित! द्रव्यक्षेत्रकालभावभेदभिन्नं 'क्षणम्' अवसरमेवंविधं 'जानीहि अवबुध्यस्व, तथाहि-द्रव्यक्षणो द्रव्यात्मकोऽवसरो जगमत्वपश्चेन्द्रियत्वविशिष्टजातिकुलरूपवलारोग्यायुष्कादिको मनुष्यभावः संसारोत्तरणसमर्थचारित्रावाप्तियोग्यस्त्वयाऽवाप्तः, स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति, अन्यत्र तु नैतच्चारित्रमवाप्यते, तथाहि-देवनारकभवयोः सम्यक्त्वश्रुतसामायिके एव, तिर्यक्षु च कस्यचिद्देशविरतिरेवेति । क्षेत्रक्षणः क्षेत्रा-IK त्मकोऽवसरो यस्मिन् क्षेत्रे चारित्रमवाप्यते, तत्र सर्वविरतिसामायिकस्याधोलौकिकयामसमन्वितं तिर्यक्षेत्रमेव, तत्राप्य-IN तृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसु कर्मभूमिषु, तत्रापि भरतक्षेत्रमपेक्ष्य अर्द्धपड़िशेषु जनपदेष्वित्यादिकः क्षेत्रक्षण:-18||
।। १०९॥ क्षेत्ररूपोऽवसरोऽधिगन्तव्यः, अन्यस्मिंश्च क्षेत्र आये एवं सामायिके । कालक्षणस्तु कालरूपः क्षणोऽवसरः, स चावसर्पिण्यां|
अनक्रम
[229]