________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६३], नियुक्ति: [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
राङ्गवृत्तिः
(शी०)
[६३]
दीप
स्थायां मूढभावो मूढत्वं-किंकर्तव्यताभावमात्मनो जनयति, अथवा 'से'तस्यासुभृतः श्रोत्रादिविज्ञानानि परिहीयमा- लोक.वि.२ दाणानि मूढभावं जनयन्तीति ।। स एवं वार्द्धक्ये मूढस्वभावः सन् प्रायेण लोकावगीतो भवतीत्याह
उद्देशकः१ जेहिं वा सद्धिं संवसति ते वि णं एगदा णियगा पुब्बि परिवयंति, सोऽवि ते णियए ॥१०५॥ पच्छा परिवएज्जा, णालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं णालं ताणाए
वा सरणाए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए (सू०६४)
वाशब्दः पक्षान्तरद्योतका, आस्तां तावदपरो लोको 'यैः पुत्रकलबादिभिः 'साई' सह संवसति, त एव भार्याटिपुत्रादयो णमिति वाक्यालङ्कारे 'एकदेति वृद्धावस्थायां 'नियगा' आत्मीया ये तेन समर्थावस्थायां पूर्वमेव पोषिताः ते
तं 'परिवदंति' परि-समन्ताद्वदन्ति-यथाऽयं न बियते नापि मञ्चकं ददाति, यदिवा परिवदन्ति-परिभवन्तीत्युक्त भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषां, तस्यात्मापि तस्यामवस्थायामवगीतो भवतीति, आहह |च-"वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा। ॥१॥" गोपालवालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थों बुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय कथानकम् कौशाम्ब्यां नगर्या अर्थवान् बहुपुत्रो धनो नाम सार्थवाहा, तेन चैकाकिना नानाविधैरुपायैः स्वापतेयमुपार्जितं, तच्चाशेषदुःखितब-14 न्धुजनस्वजनमित्रकलत्रपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशाबृद्धभावमुपगतः सन् पुत्रेषु सम्यपालनो
CREACHERECECEKACKS
अनक्रम
[221]