________________
आगम
(०१)
प्रत
सूत्रांक
[६३]
दीप
अनुक्रम [६४]
[भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६३], निर्युक्ति: [१८६] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचा
राङ्गवृत्तिः
(शी०)
॥ १०३ ॥
परिहायमाणेहिं अभिकंतं च खलु वयं स पेहाए तओ से एगदा मूढभावं जणयंति ॥ ६३ ॥
Education International
शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं तच्च कदम्बपुष्पाकारं द्रव्यतो भावतो भाषाद्रव्यग्रहण लब्ध्युपयोगस्वभावमिति, तेन श्रोत्रेण परिः समन्ताद् घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैः श्रोत्रपरिज्ञानैर्जरा प्रभावात्परिहीयमानैः सद्भिस्ततोऽसौ प्राणी 'एकदा' वृद्धावस्थायां रोगोदयावसरे वा 'मूहभावं' मूढतां कर्त्तव्या कर्त्तव्या ज्ञतामिन्द्रियपाटवाभावादात्मनो जनयति, हिताहितप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः, जनयन्तीति चैकवचनावसरे 'तिडां तिङने भवन्तीति बहुवचनमकारि, अथवा तानि वा श्रोत्रविज्ञानानि परिक्षीयमाणान्यात्मनः सदसद्विवेक विकलतामापादयन्तीति, श्रोत्रादिविज्ञानानां च तृतीया प्रथमार्थे सुब्व्यत्ययेन द्रष्टव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम्, अत्र च करणत्वादिन्द्रियाणामेवं सर्वत्र द्रष्टव्यं श्रोत्रेणात्मनो विज्ञानानि चक्षुषाऽऽत्मनो विज्ञानानीति, ननु च तान्येव द्रष्टृणि कुतो न भवन्ति ?, उच्यते, अशक्यमेवं विज्ञातुं तद्विनाशे तदुपलब्धार्थस्मृत्यभावात् दृश्यते च हृषीकोपघातेऽपि तदुपलब्धार्थस्मरणं, तद्यथा-धवलगृहान्तर्वर्त्ति पुरुषपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति, तथाहिअहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे, अनेन च स्फुटतरमिति स्पष्टैव करणत्वायगतिरक्षाणां यद्येवमन्यान्यपि ॥ १०३ ॥ करणानि सन्ति तानि किं नोपात्तानि ?, कानि पुनस्तानि ?, उच्यन्ते, वाक्पाणिपादपायूपस्थमनांसि वचनादानविहरणो
For Parts Only
लोक.वि. २ उद्देशकः १
[217]
www.landbrary.org