________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६३], नियुक्ति : [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[६३]
दीप
सर्गानन्दसङ्कल्पव्यापाराणि, ततश्चैतेषामात्मोपकारकत्वेन करणत्वं, करणत्वादिन्द्रियत्वमिति, एवं चैकादशेन्द्रियसद्भावे सति पञ्चानामेवोपादानं किमर्थमिति, आहाचार्यो-नैष दोषः, इह ह्यात्मनो विज्ञानोत्पत्ती यत् प्रकृष्टमुपकारकं तदेव करणत्वादिन्द्रियम् , एतानि तु वाक्पाण्यादीनि नैवात्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते, अथ यां काञ्चन |क्रियामुपादाय करणत्वमुच्यते एवं तर्हि भूदरादेरप्युत्क्षेपादिसम्भवात्करणत्वं स्यात् , किं च-इन्द्रियाणां स्वविषये निय-ही तत्वात् नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तुमलं, तथाहि-चक्षुरेव रूपावलोकनायालं न तदभावे श्रोत्रादीनि, यस्तु रसा-| धुपलम्भे शीतस्पोदेरप्युपलम्भः स सर्वव्यापित्वात् स्पर्शनेन्द्रियस्येत्यनाशकनीयम्, इह तु पुनः पाणिच्छेदेऽपि तत्का-11 यस्यादानलक्षणस्य दशनादिनाऽपि निवर्त्यमानत्वाद्यत्किश्चिदेतत्, मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तःकरणत्वमिष्यत | एव, तस्य च बाह्येन्द्रियविज्ञानोपघातेनैव गतार्थत्वान्न पृथगुपादानमिति, प्रत्येकोपादानं च क्रमोत्पत्तिविज्ञानोपलक्ष-1
णार्थ, तथाहि-येनैवेन्द्रियेण सह मनः संयुज्यते तदेवात्मीयविषयगुणग्रहणाय प्रवर्तते नेतरदिति, ननु च दीर्घशष्कुली-| ४ भक्षणादौ पञ्चानामपि विज्ञानानां योगपद्येनोपलब्धिरनुभूयते, तदस्ति, केवलिनोऽपि द्वावुपयोगौ न स्तः, आस्तां
तावदारातीयभागदर्शिनः पञ्चोपयोगा इति, एतच्चान्यत्र न्यक्षेण प्रतिपादितमिति नेह प्रतायते, यस्तु योगपद्येनानुभवाभासः स द्राग्वृत्तित्वान्मनसो भवतीति, उक्तं च-"आत्मा सहेति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम | एष शीघ्रः । योगोऽयमेव मनसः किमगम्यमस्ति?, यस्मिन्मनो ब्रजति तत्र गतोऽयमात्मा ॥१॥"। इह चायमात्मेन्द्रि
१खपक्षे भावमनो व्याप्रियते इत्यर्थः.
अनक्रम
[218]