________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१८३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६१]
दीप
श्रीआचा- सुखमयेष्वपि सुखाध्यारोपं विदधाति, तदुक्तम्-“दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःख- लोक.वि.२ राङ्गवृत्तिः बुद्धिः । उत्कीर्णवर्णपदपतिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥ १॥" एतदुक्तं भवति-कर्मनिमित्तभूता (शी०) मनोज्ञेतरशब्दादय एवाधाकर्मेत्युच्यन्ते इति । तपकर्म तस्यैवाष्टप्रकारस्य कर्मणो बद्धस्पृष्टनिधत्तनिकाचितावस्थ
उद्देशकः १ ४ स्थापि निर्जराहेतुभूतं बाह्याभ्यन्तरभेदेन द्वादशप्रकारं तपःकर्मेत्युच्यते । कृतिकर्म तस्यैव कर्मणोऽपनयनकारकमई-18 ॥९८॥
सिद्धाचार्योपाध्यायविषयमवनामादिरूपमिति । भावकर्म पुनरवाधामुल्लङ्गय स्वोदयेनोदीरणाकरणेन चोदीणोंः पुइला: प्रदेशविपाकाभ्यां भवक्षेत्रपुद्गलजीवेष्वनुभाव ददतो भावकर्मशब्देनोच्यन्त इति । तदेवं नामादिनिक्षेपेण दशधा कर्मोकम् , इह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाऽधिकार इति गाथाशकलेन दर्शयति
अट्ठविहेण उ कम्मेण एस्थ होई अहीगारो॥१८४॥ . गाथाई कण्ठ्यमिति गाथाद्वयपरमार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमेन प्रतिपदं निक्षिप्ते नामादिनिक्षेपे च व्याख्याते सत्युत्तरकालं सूत्रं विनियते
जे गुणे से मूलटाणे, जे मूलट्राणे से गुणे । इति से गुणट्री महया परियावेणं पुणो पुणो रसे पमत्ते-माया मे पिया मे भजा मे पुत्ता मे धूआ मे ण्हुसा मे सहिसयणसंगंथसंथुआ मे विवित्तुवगरणपरिवहणभोयणच्छायणं मे । इच्चत्थं गतिए लोए
अनक्रम
॥ ९८॥
REarathimthimanand
| द्वितीय-अध्ययने प्रथमं उद्देशक: 'स्वजन' आरब्धः,
[207]