SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [६१] दीप अनुक्रम [६२] [भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], निर्युक्ति: [१८३] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः मोहसयोगकेवलिनां भवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तं च – “केवली णं भंते! अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेजा, पभू णं भंते! केवली तेसु चैवागासपदेसेसु पडिसाहरित्तए ?, णो इणडे समट्ठे, कहं ?, केवलिस्स णं चलाई सरीरोवगरणाई भवंति चलोवगरणत्ताए केवली णो सञ्चापति तेसु चेवागासपदेसेसु हृत्थं वा पायं वा पडिसाहरित्तए" तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कर्म्म बध्यते तदीर्य्यापथिकम् - ईर्याप्रभवं ईर्याहेतुकमित्यर्थः तच्च द्विसमयस्थितिकम् एकस्मिन् समये बद्धं द्वितीये वेदितं, तृतीयसमये तदपेक्षया चाकर्म्मतेति, कथमिति १, उच्यते, यतस्तत्प्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिक मुखातिशायि प्रदेशतः स्थूलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तं च – “अपं बायरमजयं बहुं च लुक्खं च सुक्किलं चैव । मंदं महब्बतंतिय साताबहुलं च तं कम्मं ॥ १ ॥" अल्पं स्थितितः स्थितेरेवाभावात्, बादरं परिणामतोऽनुभावतो मृद्वनुभावं, बहु च बहुप्रदेशः, रूक्षं स्पर्शतो, वर्णेन शुक्ल, मन्दं लेपतः, स्थूलचूर्णमुष्टिमृष्टकुयापतितलेपवत् महाव्ययमेकसमयेनैव सर्वापगमात् साताबहुलमनुत्तरोपपातिकमुखातिशायीति । उक्तमीर्यापथिकम् अधुना आधाकर्म्म, यदाधाय- निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म्म बध्यते तदाधाकर्मेति, तच्च शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि शब्दादिकामगुणविषयाभिष्वङ्गवान् सुखलिप्सुमहोपहतचेताः परमार्था १ केवली भदन्त । अस्मिन् समये येण्याकाशप्रदेशेषु इस या पादं वाऽवगाह्य प्रतिसंहरेत् प्रभुर्भदन्त केवली तेष्वेवाकाशप्रदेशेषु प्रतिसंहर्तुम् १, नैयोऽर्थः समर्थः कथम् ?, केवलिनश्वलानि शरीरोपकरणानि भवन्ति, बलोपकरणतया केवली न शक्नोति तेष्वेवाकाशप्रदेशेषु हस्तं वा पादं वा प्रतिसंह Eucation International For Pal Pal Use Only [206]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy