________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१८३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा- राङ्गवृत्तिः (शी०)
लोक.वि.२ उद्देशकः१
प्रत सूत्रांक [६१]
दीप
श्वदशानामुत्तरप्रकृतीनां दश, न्यग्रोधसंस्थानद्वितीयसंहननयोदश तृतीयसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जसं- स्थानार्धनाराचसंहननयोः षोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणानामष्टाना| मुत्तरप्रकृतीनामष्टादश, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिर्भिन्नान्तर्मुहर्तमबाधा, देवनारकायुपोरीपिकवत्, तिर्यग्मनुष्यायुषः पल्योपमत्रयं पूर्वकोटित्रिभागोऽवाधा । उक्त उत्कृष्टः स्थितिबन्धो, जघन्य उच्यते-मत्यादि। पञ्चकचक्षुर्दर्शनाद्यावरणचतुष्कसज्वलनलोभदानाद्यन्तरायपञ्चकभेदानां पञ्चदशानामन्तर्मुहर्तमन्तर्मुहूर्तमेवाबाधा, निद्रापञ्चकासातावेदनीयानां पण्णां सागरोपमस्य त्रयः सप्तभागाः पल्योपमासङ्घन्धेयभागन्यूनाः, सातावेदनीयस्य द्वादश मुहूर्ता| अन्तर्मुहर्त्तमवाधा, मिथ्यात्वस्य सागरोपमं पल्योपमासङ्ख्येयभागन्यूनम् , आद्यकषायद्वादशकस्य चत्वारः सप्तभागाः सागरोपमस्य पल्योपमासन्ख्येयभागन्यूनाः, सवलनक्रोधस्य मासद्वर्य, मानस्य मासः, तदधैं मायाया, पुवेदस्याष्टी संवत्सराः, सर्वत्रान्तर्मुहूर्तमवाधा, शेषनोकषायमनुष्यतिर्यग्गतिपश्चेन्द्रियजात्यौदारिकतदङ्गोपाङ्गतैजसकार्मणषट्संस्थानर्सहननवर्णगन्धरसस्पर्शतिर्यग्मनुजानुपूर्वी अगुरुलघूपघातपराघातोच्छासातपोद्योतप्रशस्ताप्रशस्तविहायोगतियश-कीर्तिवजेत्रसादिविंशतिकनिर्माणनीचेगोत्रदेवगत्यानुपूर्वीद्वयनरकगत्यानुपूर्वीद्वयवैक्रियशरीरतदङ्गोपाङ्गरूपाणामष्टषट्युत्तरप्रकतीनां सागरोपमस्य द्वी सप्तभागी पल्योपमासख्येयभागन्यूनौ अन्तर्मुहुर्तमबाधा, वैक्रियषट्कस्य तु सागरोपमसह-।
१ग्गतिजातिपश्चकौदा प्र. २ देवद्विकनरकद्विकपैकियविकआहारकद्विकयशःकीर्तितीर्थकरनामकमरहिताना शेषनामप्रकृतीनां तथा नीचर्गोत्रस्य चेत्यासामु
अनक्रम
॥९
॥
त्तिरप्रकृतीनों प्र.
[203]