________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१८३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
[६१]
दीप
उधागोयं विवरीए बंधई इयरं ॥ १०॥ पाणवहादीसु रतो जिणपूयामोक्खमग्गविग्धयरो । अजेइ अंतराय ण लइइ जेणिच्छिय लाभं ॥११॥" स्थितिबन्धो मूलोत्तरप्रकृतीनामुत्कृष्टजघन्यभेदः, तत्रोत्कृष्टो मूलप्रकृतीनां ज्ञानावरणीय-द
दर्शनावरणीयवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोव्यः, यस्य च यावत्यः कोटीकोव्यः स्थितिस्तस्य लावन्त्येव ४ वर्षशतान्यबाधा, तदुपरि प्रदेशतो विपाकतो बा अनुभषः, एसदेव प्रतिकर्मस्थिति योजनीयं, सप्ततिम्मोहनीयस्य
नामगोत्रयोविंशतिः, त्रयविंशत्सागरोपमाण्यायुषः पूर्वकोटीत्रिभागोबाधा । जघन्यो ज्ञानदर्शनावरणमोहनीयान्तरा
याणामन्तर्मुहूर्त, नामगोत्रयोरष्टौ मुहाः , वेदनीयस्य द्वादश, आयुषः क्षुल्लकभवः, स थानापानसप्तदशभागः । साम्प्र१ तमेतदेव बन्धद्वयमुत्तरप्रकृतीनामुच्यते-तत्रोत्कृष्टो मतिश्रुतावधिमनःपर्यायकेवलावरणनिद्रापश्चकचक्षुर्दर्शनादिचतु-18 &कासद्वेधदानाद्यन्तरायपञ्चकभेदानां विंशतेरुत्तरप्रकृतीनां त्रिंशत्सागरोपमकोटीकोव्यः, खीवेदसातवेदनीयमनुजगत्या-ट
नुपूर्वीणां चतसृणां पञ्चदश, मिथ्यात्वस्यौधिकमोहनीयवत् , कषायपोडशकस्य चत्वारिंशत् कोटीकोट्यः, नपुंसकवेदारतिशोकभयजुगुप्सानरकतिर्यग्गत्येकेन्द्रियपञ्चेन्द्रियजात्यौदारिकवैक्रियशरीरतदङ्गोपाङ्गद्वयतैजसकार्मणहुण्डसंस्थानान्त्य|संहननवर्णगन्धरसस्पर्शनरकतिर्यगानुपूर्वीअगुरुलघूपघातपराधातोच्छासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरवादरपर्याशप्तकप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्ररूपाणां त्रिचत्वारिंशत उत्तरप्रकृतीनां विंशतिः, पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंस्थानसंहननप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशःकीयुश्चैर्गोत्ररूपाणां 4-5
बभात्युचैर्गोत्रं विपरीतो बनातीतरत् ॥ १० ॥ प्राणवधादिप रतो जिनपूजामोक्षमार्गविघ्नकरः । अर्जयसन्तरायं न लभते येनेसित लाभम् ॥११॥
अनक्रम
[202]