________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१८३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा
लोक.वि.२
प्रत सूत्रांक [६१]
(शी०)
%%95
उद्देशकः १
A5%%%
तर्पओस णिण्हवणे । आवरणदुर्ग बन्धइ भूओ अञ्चासणाए य ॥१॥ भूयाणुकंपवयजोगउज्जुओ खंतिदाणगुरु- भत्तो । बन्धइ भूओ सायं विवरीए बन्धई इयरं ॥२॥ अरहंतसिद्धचेइयतवसुअगुरुसाधुसंघपडिणीओ। बंधइ दसण| मोहं अर्णतसंसारिओ जेणं ॥३॥ तिब्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंधह चरित्तमोहं दुविहंपि चरि- *त्तगुणघाई ॥४॥ मिच्छद्दिडी महारंभपरिग्गहो तिब्वलोभ णिस्सीलो । निरआउयं निबंधइ पावमती रोदपरिणामो ॥५॥
उम्मग्गदेसओ मम्गणासओ गूढहिथय माइलो । सढसीलो अससल्लो तिरिआ बंधई जीवो ॥६॥ पगतीएँ तणुकसाओ दागरओ सीलसंजमविहूणो । मज्झिमगुणेहिँ जुत्तो मणुयाई बन्धई जीवो ॥ ७ ॥ अणुब्बयमहब्वएहि य बालतवोऽकामनिजराए य । देवाउयं णिबंधइ सम्महिडी उ जो जीवो ॥ ८॥ मणवयणकायवंको माइलो गारवेहि पडि-] बद्धो । असुभं बंधइ नाम तप्पडिपक्खेहि सुभनामं ॥९॥ अरिहंतादिसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बन्ध
%
टीप
4%
अनक्रम
CASSESSMS
__१ तत्वद्वेषे निहपगे। बावरणद्विकं बध्नाति भूतोऽत्याशातनया च ॥१॥ भूतानुकम्पावतयोगोधुक्तः शान्ति (मान) दानी गुरुभक्तः । वनाति भूतः सा विपरीतो बामातीतरत् अहस्सिदखत्याभूतमुस्साहप्रवचीकः । बनाचि दर्शनमोहमनन्तसंसारिको येन ॥३॥ तीनकषायो बह चारित्रमोहं द्विविधमपि चारित्रगुणाति ॥ ४ ॥ मिथ्याष्टिमंडारम्भपरिग्रहस्तीनलोगो निसीतः । नरकायुकं निबध्नाति अपयती रौनपरिणामः ॥ ५॥ सन्मार्ग-1 देशको मार्गनाशको गूढदयो मायावी । शाम्यशीलश्च सशल्य तिर्यगायुधानि जीवः ॥ ६॥ प्रकृया तनुकषायो दानरतः शीलसंयमविहीमः । मध्यमगुणैर्युसो मनुजायुर्वभाति जीवः ॥ ॥ अणुव्रतमहावतैष बालतपोऽकामनिर्जरया च । देवायुर्निबध्नाति सम्यगृहष्टिय यो जीवः ॥ ८॥ मनीषचनकायबचो मायावी और प्रतिषसः । अशुभ बनाति नाम तत्प्रतिपक्षैः शुभनाम ॥ ९॥ अईदादिषु भक्तः सूत्ररुचिः प्रतनुमानो गुणप्रेक्षी।
॥९५॥
[201]