________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१८३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
ॐ55*
[६१]
निद्रापञ्चकं प्राप्तदर्शनलब्ध्युपयोगोपघातकारि, दर्शनचतुष्टयं तु दर्शनलब्धिप्राप्तेरेव, अत्रापि केवलदर्शनावरणं सर्वघाति शेषाणि तु देशतः, वेदनीयं द्विधा-सातासातभेदात्, मोहनीयं द्विधा-दर्शनचारित्रभेदात्, तत्र दर्शनमोहनीयं त्रिधामिथ्यात्वादिभेदात् , बन्धतस्त्वेकविध, चारित्रमोहनीयं पोडैशकषायनवनोकषायभेदासञ्चविंशतिविधम् , अत्रापि मिथ्यात्वं सचलनवर्जा द्वादश कषायाश्च सर्वघातिन्या, शेषास्तु देशघातिन्य इति, आयुष्कं चतुर्द्धा-नारकादिभेदात्, नाम द्विचत्वारिंशदं गत्यादिभेदात्, बिनवतिभेदं चोत्तरोत्तरप्रकृतिभेदात, गतिश्चतुर्डा जातिरेकेन्द्रियादिभेदात्प-15 श्वधा शरीराणि औदारिकादिभेदात्पञ्चधा औदारिकवैक्रियाहारकभेदादङ्गोपाङ्गं त्रिधा निर्माणनाम सर्वजीवशरीरावयवनिष्पादकमेकधा बन्धननाम औदारिकादिकर्मवर्गणैकत्वापादकं पञ्चधा सङ्घातनामौदारिकादिकर्मवर्गणारचनाविशेपसंस्थापकं पञ्चधा संस्थाननाम समचतुरस्रादि पोढा संहनननाम वज्रऋषभनाराचादि पोव सर्शोऽष्टधा रसः पञ्चधा
गन्धो द्विधा वर्णः पश्चधा आनुपूर्वी नारकादिश्चतुर्दा विहायोगतिः प्रशस्ताप्रशस्तभेदात् द्विधा अगुरुलघूपघातपराघा| तातपोद्योतोच्छ्रासप्रत्येकसाधारणत्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मवादरपर्याप्तकापर्याप्तकस्थिरास्थिरादे| यानादेययश-कीर्तिअयश कीर्तितीर्थकरनामानि प्रत्येकमेकविधानीति, गोत्रमुच्चनीचभेदात् द्विधा, अन्तरायं दानलाभभोगोपभोगवीयभेदात् पञ्चधेत्युक्तः प्रकृतिबन्धो, बन्धकारणानि तु गाथाभिरुच्यन्ते-"पंडिणीयमंतराइय उवघाए
दीप
अनक्रम
१ सप्तधा-अनन्तानुबन्धिमिध्यात्वादिभेदात, पन्यतस्तु पञ्चधा प्र. २ द्वादश प्र. ३ एकविंशतिविधम् प्र. ४ अत्यनीकरपेऽन्तराब उपपाते.
[200]