________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१८३] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६१]
(शी०)।
दीप
श्रीआचा- योगः सप्तधा-औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राहारकाहारकमिश्रकामणयोगभेदात् , तंत्र मनोयोगो मनःपर्याप्त्या
लोक.वि.२ रागावृत्तिः पर्याप्तस्य मनुष्यादेः, वाग्योगोऽपि द्वीन्द्रियादीनाम् , औदारिकयोगस्तियंग्मनुजयो शरीरपयोप्तेरूई, तदारतस्तु मिश्रः,C शकार
केवलिनो वा समुद्घातगतस्य द्वितीयषष्ठसप्तमसमयेषु, वैक्रियकाययोगो देवनारकबादरवायूनाम्, अन्यस्य वा वैक्रिय
लब्धिमतः, तन्मिनस्तु देवनारकयोरुत्पत्तिसमयेऽन्यस्य वा वैक्रियं निवर्तयता, आहारककाययोगश्चतुर्दशपूर्वविद आहा॥९४॥
रकशरीरस्थस्य, तन्मिश्रस्तु निर्वसनाकाले, कार्मणयोगो विग्रहगतौ केवलिसमुद्धाते वा तृतीयचतुर्थपश्चमसमयेष्विति । तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् विहायोत्तप्तभाजनोदकवदुद्वर्तमानैः सर्वैरेवात्मप्रदेशैरात्मप्रदेशावष्टग्धाकाशदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद् बनाति तत्प्रयोगकर्मेत्युच्यते, उक्तं च-"जाव णं एस जीवे एयइ
वेयइ चलइ फंदईत्यादि ताव णं अहबिहबंधए वा सत्तविहबंधए वा छब्बिहबंधए वा एगविबंधए वा नो णं अबंधए"। ठा समुदानको सम्पूर्वोदाइपूर्वाश ददातेल्युडन्तात् पृषोदरादिपाठेन आकारस्योकारादेशेन रूप भवति, तत्र प्रयोगकर्म-II दाणेकरूपतया गृहीतानां कर्मवर्गणानां सम्यग्मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धभेदेनाइ-मर्यादया देशसर्वोपघातिरूपया)
तथा स्पृष्टनिधत्तनिकाचितावस्थया च स्वीकरणं समुदानं तदेव कर्म समुदानकर्म, तत्र मूलप्रकृतिबन्धो ज्ञानावरणीयादिः, उत्तरप्रकृतिबन्धस्तूच्यते-उत्तरप्रकृतिवन्धो ज्ञानावरणीयं पञ्चधा-मतिश्रुतावधिमनःपयोयकेवलावरणभेदात्, तत्र केवलावारकं सर्वघाति शेषाणि तु देशसर्वघातीन्यपि, दर्शनावरणीयं नवधा-निद्रापञ्चकदर्शनचतुष्टयभेदात्, तत्र
M ॥९४॥ १ यावदेष जीव एजते व्येजते चलति स्पन्दते, तापदविधवन्धको वा सप्तविधबन्धको वा षधिबन्धको वा एकविधबन्धको वा, नैवाबन्धकः,
अनक्रम
[199]