________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१७९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [६१]
म्यक्त्वभेदात्रेधा दर्शनमोहनीय, तथा षोडशकषायनवनोकपायभेदाच्चारित्रमोहनीयं पञ्चविंशतिधा, तत्र कामाः शब्दादयः पञ्च चारित्रमोहः, तेन चान सूत्रेऽधिकारो, यतः कषायाणां स्थानमत्र प्रकृतं, तच शब्दादिकपञ्चगुणात्मकमिति गावार्थः । तत्र चारित्रमोहनीयोत्तरप्रकृतिस्त्रीपुंनपुंसकवेदहास्यरतिलोभाश्रितकामाश्रयिणः कपायाः संसारमूलस्य च कर्मणः प्रधानं कारणमिति प्रचिकटयिषुराह
संसारस्स उ मूलं कम्मं तस्सवि हुंति य कसाया। 'संसारस्य' नारकतिर्यनरामरगतिसंसृतिरूपस्य(मूल)कारणमष्टप्रकारं कर्म,तस्यापि कर्मणः कषायाः-क्रोधादयो निमित्त भवन्ति । तेषां च प्रतिपादितशब्दादिस्थानानां प्रचुरस्थानत्वप्रतिपादनाय पुनरपि स्थानविशेष गाथाशकलेनाह
ते सयणपेसअस्थाइएसु अज्झत्थओ अ ठिआ ॥१८॥ स्वजन:-पूर्वापरसंस्तुतो मातापितॄश्वशुरादिकः प्रेष्यो-भृत्यादिरों-धनधान्यकुष्यवास्तुरतभेदरूपः ते स्वजनादयः कृतद्वन्द्वा आदिर्येषां मित्रादीनां तेषु स्थिताः कषाया विषयरूपतया, अध्यात्मनि च विषयिरूपतया प्रसन्नचन्द्रैकेन्द्रियादीनामिति गाथार्थः॥ तदेवं कषायस्थानप्रदर्शनेन सूत्रपदोपात्तं स्थानं परिसमाप्य तेषामेव कषायाणां सूत्रमूलपदोपात्तानां जेतव्यत्वाधिकृतानां निक्षेपमाह
-णामंठवणादविए उप्पत्ती पच्चए य आएसो। रसभावकसाए या तेण य कोहाइया चउरो ॥ १८१॥ यथाभूतार्थनिरपेक्षमभिधानमानं नाम, सद्भावासद्भावरूपा प्रतिकृतिः स्थापना, कृतभीमधूकुट्युत्कटललाट(पट)घटितत्रि
२-%EXTRA
दीप
अनक्रम
[192]