SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१७७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [६१] दीप श्रीआचा-याणाणावरणिज कम्मं बंधई" एवमष्टानामपि कर्मणां योज्यमिति । ते च कषाया मोहनीयान्तःपातिनोऽष्टमकारस्य च लोक.वि.२ राङ्गवृत्तिः |कर्मणः कारणं, मोहनीय कामगुणानां च (इति) दर्शयति(शी०) अट्टविहकम्मरुक्खा सव्वे ते मोहणिजमूलागा | कामगुणमूलगं वा तम्मूलागं च संसारो ॥१७८ ।। हा उद्देशकः१ यदवादि प्राक्-'इय कम्मपायवाण' तत्र कतिप्रकाराः ते कर्मपादपाः किंकारणाश्चेति ?, उच्यते, अष्टविधकर्म॥९०॥ वृक्षाः, ते सर्वेऽपि मोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद्वेदोदयात् कामाः, वेदश्च | मोहनीयान्तःपातीत्यतस्तन्मोहनीयं मूलम्-आधं कारणं यस्य संसारस्य स तथा इति गाथार्थः ॥ तदेवं पारम्पर्येण |संसारकपायकामानां कारणत्वान्मोहनीय प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्मक्षयः, तथा चाभाणि-18 |"जह मत्थयसूईए, हयाए हम्मए तलो। तहा कम्माणि हम्मंति, मोहणिजे खयं गए ॥ १॥" तञ्च द्विधा-दर्शनचारित्रमोहनीयभेदात्, एतदेवाह दुविहो अ होइ मोहो दसणमोहो चरित्तमोहो अ । कामा चरित्तमोहो तेणऽहिगारो इहं सुत्ते ॥ १७९॥ मोहनीयं कर्म द्वेधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतो?विध्यात्, तथाहि-अहेरिसद्धचैत्यतपःश्रुतगुरुसाधुसहप्रत्यनीकतया दर्शनमोहनीयं कर्म वभाति, येन चासावनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते, तथा तीनकषायबहुरागद्वेषमोहाभिभूतः सन् देशसर्वविरत्युपघाति चारित्रमोहनीयं कर्म बन्नाति, तत्र मिथ्यात्वसम्यग्मिथ्यात्वस R ९०॥ १ यथा मस्तकसूच्या हतायां इन्वते तालः । तथा कानि हन्यन्ते मोहनीय क्षयं गते ॥ १ ॥ अनक्रम [191]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy