________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१७७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[६१]
दीप
श्रीआचा-याणाणावरणिज कम्मं बंधई" एवमष्टानामपि कर्मणां योज्यमिति । ते च कषाया मोहनीयान्तःपातिनोऽष्टमकारस्य च
लोक.वि.२ राङ्गवृत्तिः |कर्मणः कारणं, मोहनीय कामगुणानां च (इति) दर्शयति(शी०) अट्टविहकम्मरुक्खा सव्वे ते मोहणिजमूलागा | कामगुणमूलगं वा तम्मूलागं च संसारो ॥१७८ ।।
हा उद्देशकः१ यदवादि प्राक्-'इय कम्मपायवाण' तत्र कतिप्रकाराः ते कर्मपादपाः किंकारणाश्चेति ?, उच्यते, अष्टविधकर्म॥९०॥
वृक्षाः, ते सर्वेऽपि मोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद्वेदोदयात् कामाः, वेदश्च | मोहनीयान्तःपातीत्यतस्तन्मोहनीयं मूलम्-आधं कारणं यस्य संसारस्य स तथा इति गाथार्थः ॥ तदेवं पारम्पर्येण |संसारकपायकामानां कारणत्वान्मोहनीय प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्मक्षयः, तथा चाभाणि-18 |"जह मत्थयसूईए, हयाए हम्मए तलो। तहा कम्माणि हम्मंति, मोहणिजे खयं गए ॥ १॥" तञ्च द्विधा-दर्शनचारित्रमोहनीयभेदात्, एतदेवाह
दुविहो अ होइ मोहो दसणमोहो चरित्तमोहो अ । कामा चरित्तमोहो तेणऽहिगारो इहं सुत्ते ॥ १७९॥ मोहनीयं कर्म द्वेधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतो?विध्यात्, तथाहि-अहेरिसद्धचैत्यतपःश्रुतगुरुसाधुसहप्रत्यनीकतया दर्शनमोहनीयं कर्म वभाति, येन चासावनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते, तथा तीनकषायबहुरागद्वेषमोहाभिभूतः सन् देशसर्वविरत्युपघाति चारित्रमोहनीयं कर्म बन्नाति, तत्र मिथ्यात्वसम्यग्मिथ्यात्वस
R ९०॥ १ यथा मस्तकसूच्या हतायां इन्वते तालः । तथा कानि हन्यन्ते मोहनीय क्षयं गते ॥ १ ॥
अनक्रम
[191]