________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१७४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६१]
दीप
श्रीआचा- तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ ३॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्या
लोक.वि.२ राजवृत्तिः णानां सर्वेषां भाजनं विनयः॥ ४ ॥” इत्यादि, संसारस्य त्वादिमूलं विषयकषाया इति ॥ मूलमुक्तमिदानीं स्थानस्य
उद्देशका (शी०) पश्चदाधा निक्षेपमाह
णामंठवणादविए खित्तद्धा उह उवरई वसही। संजम परगह जोहे अयल गणण संधणा भावे ॥१७५ ॥ 1८८॥
तत्र द्रव्यस्थानं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ताचित्तमिश्राणां स्थानम्-आश्रयः, क्षेत्रस्थानं भरतादि। ऊर्भाधस्तिर्यग्लोकादिति, यत्र वा क्षेत्रे स्थानं व्याख्यायते, अद्धा-कालः तत्स्थानं द्विधा-कायस्थितिभवस्थितिभेदात्, दतत्र कायस्थितिः पृथिव्यप्तेजोवायूनामसवधेया उत्सर्पिण्यवसर्पिण्यः, वनस्पत्तेस्तु ता एवानन्ता, विकलेन्द्रियाणाम(णां)-11
सङ्ख्या वर्षसहस्राः, पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताष्टौ वा भवाः । भवस्थितिस्तु वायूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहस्रात्मिका, तेजसखीण्यहोरात्राणि, द्वीन्द्रियाणां शङ्कादीनां द्वादश वर्षाणि, बीन्द्रियाणां पिपीलिकादी-| |नामेकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां अमरादीनां पण्मासाः, पथेन्द्रियतिर्यग्मनुष्याणां त्रीणि पल्योपमानि, देवानां नारकाणां च कायस्थितेरभावाद्भवस्थितिः त्रयस्त्रिंशत्सागरोपमाणीति, इयमुत्कृष्टा द्विरूपापि, जघन्या तु सर्वेपामन्तर्मुहर्तात्मिका, नवरं देवनारकयोर्दश वर्षसहस्राणीति, अथवा अद्धास्थान-समयावलिकामुहतोहोरात्रपक्षमासत्वेमायनसंवत्सरयुगपल्योपमसागरोपमोत्सप्पिण्यवसप्पिणीपुद्गलपरावर्सातीतानागतसर्वाद्धारूपमिति । ऊस्थानं तु कायोत्स-1||
X ॥८८॥ र्गादिकम् , अस्योपलक्षणत्वान्निषण्णाद्यपि गृह्यते । उपरतिः-विरतिः, तत्स्थानं देशे सर्वत्र च श्रावकसाधुविषयं । वसति
अनक्रम
[187]