SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१७३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: %A प्रत सूत्रांक [६१] दीप SAASANGARORADABAISASES मूलस्य पोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, नामस्थापने गतार्थे, द्रव्यमूल शरीरभव्यशरीरव्यतिरिक्त त्रिधा-औदयिकमूलमुपदेशमूलमादिमूलं चेति, तत्रौदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं यचिकित्सको रोगप्रतिघातसमर्थ मूलमुपदिशत्यातुरायेति, तच्च पिप्पलीमूलादिकं, आदिमूलं नाम यदृक्षाG||दिमूलोसत्तावाद्य कारणं, तद्यत् स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिवर्तनोत्तरप्रकृतिप्रत्ययाच मूलमुत्सद्यते, एतदुक्तं || भवति-तेषामौदारिकशरीरत्वेन मूलनिर्वर्तकानां पुद्गलानामुदयिष्यतां कार्मणं शरीरमाचं कारणं, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुखद्यते व्याख्यायते वा, एवं कालमूलमपि, यावन्तं वा कालं मूलमास्ते, भावमूलं तु विधेति गाथार्थः ॥ तथाहि ओदइयं उवदिट्ठा आइ तिगं मूलभाव ओदइअं। आयरिओ उवदिहा विणयकसायादिओ आई ॥१७॥ भावमूलं त्रिविधम्-औदायिकभावमूलम् उपदेष्टुमूलम् आदिमूल चेति, तत्रौदयिकभावमूलं वनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात् मूलजीव एव, उपदेष्ट्रभावमूलं त्वाचार्य उपदेष्टा-यैः कर्मभिः प्राणिनो मूलत्वेनोपद्यन्ते, तेषामपि मोक्षसंसारयोर्वा यदादिभावमूलं तस्य चोपदेष्टेत्येतदेव दर्शयति-'विणयकसाआइओ आई तत्र मोक्षस्यादि मूलं ज्ञानदर्शनचारित्रतपऔपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्ले, तथा चाह-"विर्णया णाणं णाणाउ हादसणं दसणाहि चरणं तु । घरणाहितो मोक्खो मुक्खे सुक्खं अणाबाहं ॥१॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः ॥२॥ संवरफलं तपोवलमथ तपसो निर्जरा फलं दृष्टम् । १ विनयात् ज्ञानं शानादर्शनं ज्ञानदर्शनाभ्यो चरणं तु । ज्ञानदर्शनचरणेभ्यस्तु गोक्षो मोक्षे सौख्यमनायाधम् ॥१॥ अनक्रम 4AESA-45 [186]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy