________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१६५-R.] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[६१]
दीप
श्रीआचा- कण्ठ्या, तत्र 'यथोद्देशस्तथा निर्देश'इति न्यायालोकविजययोनिक्षेपमाह
लोक.वि.२ राङ्गवृत्तिःलोगस्स य निक्खेवो अट्ठविहो छब्बिहो उ विजयस्स । भावे कसायलोगो अहिगारो तस्स विजएणं ॥१६६ ॥ (शी०) 8
उद्देशकः१ तत्र लोक्यत इति लोकः, 'लोक दर्शन' इत्यस्माद्धातोः 'अकर्तरि च कारके संज्ञाया (पा. ३-३-१९) मिति घञ्,8 स च धर्माधर्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशखण्डं पश्चास्तिकायात्मको वेति, तस्य निक्षेपोऽष्टधा-नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदात्, 'छबिहो उ विजयस्स'त्ति विजयः अभिभवः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड़िधो वक्ष्यते, तत्राष्टप्रकारे लोके येनात्राधिकारस्तमाह-'भावे कसायलोगो'त्ति भावलोकेनात्राधिकारः, स च भावः पट्मकार औदयिकादिः, तत्राप्यौदयिकभावकषायलोकेनाधिकारः, तन्मूलत्वात् संसारस्य, यद्येवं ततः किमत आह-'अहिगारो तस्स विजएणं'ति अधिकारो-व्यापारः, तस्य-औदयिकभावकषायलोकस्य 'विजयेन' पराजयेनेति गाथार्थः ॥ तत्र लोकोऽष्टधा निक्षेपार्थ प्रागुपादेशि विजयश्च पोढा, तन्निक्षेपार्थमाहलोगो भणिओ दवं खित्तं कालो अभावविजओ अभिव लोग भावविजओ पगयं जह वहई लोगो १६७ | तत्र लोकश्चतुर्विंशतिस्तवे विस्तरतोऽभिहितः, ननु च केयं वाचो युक्तिः? 'लोकश्चतुर्विंशतिस्तवेऽभिहित' इति, किमत्रानुपपन्नम् , उच्यते, इह पूर्वकरणप्रक्रमाधिरूढक्षपकणिध्यानाग्निदग्धघातिकर्मेन्धनेनोपन्ननिरावरणज्ञानेन विपच्य|मानतीर्थकरनामाविर्भूतचतुर्विंशदतिशयोपेतेन श्रीवर्धमानस्वामिना हेयोपादेयार्थाविर्भावनाय सदेवमनुजायां परिषद्याचा
अनक्रम
॥८३॥
मुद्रण दोषात् अत्र नियुक्ति-क्रम पुन: लिखितम्, तत् कारणत्वात् मया 'R' संज्ञा दत्वा नियुक्ति: १६५-R' निर्देशित:
[177]