________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१६३-R.] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
[६१]
दीप
रम्भप्रवृत्तलोकनिश्नया विहर्तव्यमिति शेषः, तथा च सूत्रम्-'समुडिए अणगारे इत्यादि जाव परिग्वए' ५, पष्ठोद्देशके तु-'लोए अममिजया चेव' लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वापरसंस्तुतेऽसंस्तुते च न ममत्वं कार्य, पङ्कजवत्तदाधारस्वभावानभिष्वक्षिणा भाव्यमिति, तथा च सूत्रम्-जे ममाईयमई जहाति से जहाति ममातिय' गाथाता-1 पर्यार्थः ॥ नामनिष्पन्ने तु निक्षपे लोकविजय इति द्विपदं नाम, तत्र लोकविजययोनिक्षेपः कार्यः, सूत्रालापकनिष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य च कषायाभिधायकत्वात कपायाश्च निक्षेप्तच्याः, तदेवं नामनिष्पन्न भविष्यत्सूत्रालापकनिष्पन्ननिक्षेपोपक्षिप्त सामर्थ्यायातं च यन्निक्षेप्तव्यं तन्नियु-14] |क्तिकारो गाथया सम्पिण्ड्याऽऽचष्टे
लोगस्स य विजयस्स य गुणस्स मूलस्स तह य ठाणस्स । निक्खेबो कायब्चो जमूलागं च संसारो ॥१६४॥ MI कठ्या, केवलं 'जंमूलागं च संसार' इति यन्मूलका संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नार
कतिर्यग्नरामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य दारियाद्यनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगामियसम्प्रयोगार्थनाशानेकव्याधिशतपुष्पोपचितस्य शारीरमानसोपचिततीव्रतरदुःखोपनिपातफलस्य सं-18
सारतरोर्मूलम्-आद्य कारणं कषायाः-कपः-संसारस्तस्याऽऽया इतिकृत्वा ॥ तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रा-11 ISIलापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृत्वा विवेकेनाऽऽचष्टे
लोगोसि य विजअत्ति य अज्झयणे लक्खणं तु निष्फपणं । गुणमूलं ठाणंति य मुत्तालावे य निप्पणं ॥१६॥
अनक्रम
For P
OW
[176]