________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [६०], नियुक्ति: [१७१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
+
सूत्रांक
[६०]
+CR
दीप
येन संसारे जीवाः स सजा-अष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, साच्च पुनरपि संसारः, आजवजवीभावरूपः, एवंप्रकारमपायमवासोति पजीवनिकायघातकारीति ॥ अथ यो निवृत्तस्सदारम्भात्स किंविशिष्टो मवतीत्यत आह
से वसुमं सव्वसमण्णागयपण्णाणेणं अप्पाणेणं अकरणिज पावं कम्मं णो अपणेसिं, परिणाय मेहावी व सयं छज्जीवनिकायसत्थं समारंभेजा णेवऽण्णेहिं छजीवनिकायसत्थं समारंभावेजा णेवऽण्णे छज्जीवनिकायसत्यं समारंभंते समणुजाणेज्जा, जस्सेते छज्जीवनिकायसत्थसमारंभा परिणाया भवंति से हु मुणी परिणायकम्मे (सू०६१)
तिबेमि ॥ इति सप्तमोदेशकः । इति प्रथममध्ययनम् ॥ 'से' इति पृथिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाक् षड़जीवनिकायहनननिवृत्तो 'वसुमान्' वसूनि द्रव्यभावभेदाविधाद्रव्यवसूमि-मरकतेन्द्रनीलबज्रादीनि भाववसूनि-सम्यक्त्वादीनि तानि यस्य यस्मिन्वा सन्ति स वसुमान् द्रव्यवानित्यर्थः, इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते, प्रज्ञायन्ते यैस्तानि प्रज्ञानानि यथावस्थितविषयमाहीणि ज्ञानानि,सर्वाणि समन्यागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञान:-सर्वावबोधविशेषानुगतः सर्वेन्द्रियज्ञानैः पटुभिर्यधावस्थितविषयमाहिभिरविपरीतैरनुगत इसियावत् , तेन सर्वसमन्वागतप्रज्ञानेनात्मना, अथवा सर्वेषु द्रव्यपर्यायेषु सम्यगनुगत प्रज्ञान
१इतः प्राक् 'पुना पुनस्तत्रैवोत्पत्ति' इति प्र. न च युक्तः, २ पुनः पुनस्तत्रैव सनः कोत्पत्तिरूपा
अनक्रम
६१
-CA
[168]