________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [६१], नियुक्ति : [१७१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६१]
दीप
श्रीआचा-हायस्यात्मनः स सर्वसमन्वागतप्रज्ञान आरमा, भगवद्वचनप्रामाण्यादेवमेतत् द्रव्यपर्यायजातं नान्यथेति सामान्यविशेषपरि- शस्त्र परि१ राजवृत्तिःच्छेदानिश्चिताशेषज्ञेयमपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा-शुभाशुभफलसकलकलापपरिज्ञानान्नर
उद्देशक कतिर्यक्नरामरमोक्षसुखस्वरूपपरिज्ञानाचापरितुष्यन्ननैकान्तिकादिगुणयुक्ते संसारसुखे मोक्षानुष्ठानमाविष्कुर्वन् सर्व(शी०)
समन्वागतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधनात्मना ' अकरणीयम्' अकर्त्तव्यमिहपरलोकविरुद्धत्वादकार्यमिति मत्वा | ॥७९॥
नान्वेषयेत्-न तदुपादानाय यनं कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति , उच्यते, 'पापं कर्म' अधःपतनकारित्वासापं क्रियत इति कर्म, तच्चाष्टादशविध प्राणातिपातमृपावादादत्तादानमैथुनपरिग्रहकोधमानमायालोभमेमद्वेपकलहाभ्याख्यानपैशून्यपरपरिवादरत्यरतिमायामृषामिथ्यादर्शनशल्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत्-ना कुर्यात् स्वयं न चाम्यं कारयेत् न कुर्वाणमन्यमनुमोदेत । एतदेवाह--'तं परिणाय मेहावी'त्यादि 'तत्' पापम-| टादशप्रकारं परिः-समन्तात् ज्ञात्वा मेधावी-मर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्रं स्वकायपरकायादिभेदं समा
रभेत नैवान्यैः समारम्भयेत् न चान्यान् समारभमाणान् समनुजानीयात्, एवं यस्यैते सुपरीक्ष्यकारिणः पजीवहै निकायशस्त्रसमारम्भाः तद्विषयाः पापकर्मविशेषाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च, स एव मुनिः प्रत्याख्यातकर्मत्वात्-प्रत्याख्याताशेषपापागमत्वात् , तदन्यैवंविधपुरुषवदिति । इतिशब्दोऽध्ययनपरिसमाप्तिप्रदर्शनाय, ब्रवी
॥७९॥ मीति सुधर्मस्वाम्याह स्वमनीषिकाच्यावृत्तये, भगवतोऽपनीतघनघातिकर्मचतुष्टयस्य समासादिताशेषपदार्थाविर्भाव-18 कदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्द्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातं
अनक्रम
[169]