________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [६०], नियुक्ति: [१७१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[६०]
दीप
श्रीआचा- वध्यन्त इत्यर्थः, एकस्मिन् जीवनिकाये वधप्रवृत्तः शेषनिकायवधजनितेन कर्मणा बध्यते, किमिति ?-यतो न ह्येकजीव- शस्त्र.परिश राङ्गवृत्तिः
|निकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण कर्तुं शक्यत इत्यतस्वमेवं जानीहि, श्रोतुरनेन परामर्शः, अत्र च (शी०)
द्वितीयार्थे प्रथमा, ततश्चैवमन्वयो लगयितव्यः-पृधिव्याधारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि, के उद्देशक ७
पुनः पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणोपादीयन्ते ? इति, आह-जे आयारे ण रमंति' ये ह्यविदितपरमार्था । ॥७८ ॥ ज्ञानदर्शनचरणतपोवीर्याख्ये पञ्चप्रकाराचारे 'न रमन्ते'न धृतिं कुर्चन्ति, तदधृत्या च पृथिव्याद्यारम्भिणः, तान् कर्म-113
भिरुपादीयमानान् जानीहि, के पुनराचारे न रमन्ते, शाक्यदिगम्बरपाईस्थादयः। किमिति, यत आह-आरंभ* माणा विणयं वयंति' आरम्भमाणा अपि पृथिव्यादीन् जीवान् विनयं-संयममेव भाषन्ते, कर्माष्टकविनयनाद्विनयः-संकायमः, शाक्यादयो हि वयमपि विनयव्यवस्थिता इत्येवं भाषन्ते, न च पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदभ्युपगमे | दावा तदाश्रितारम्भित्वात् ज्ञानाद्याचारविकलत्वेन नष्टशीला इति । किं पुनः कारणं ?, येनैवं ते दुष्टशीला अपि विनय-1
व्यवस्थितमात्मानं भाषन्ते इत्यत आह-'छन्दोवणीया अज्झोववण्णा' छन्दः-स्वाभिप्रायः इच्छामात्रमनालोचितपूर्वा-1 परं विषयाभिलाषो वा, तेन छन्दसा उपनीताः-प्रापिता आरम्भमार्गमविनीता अपि विनयं भाषन्ते, अधिकमत्यर्थमुपपन्ना तच्चित्तास्तदात्मका: अध्युपपन्नाः-विषयपरिभोगायत्तजीविता इत्यर्थः, य एवं विषयाशाकर्षितचेतसस्ते किं कुर्युरि-IX | त्याह-आरंभसत्ता पकरंति संग'आरम्भणमारम्भ:-सावद्यानुष्ठानं तस्मिन् सक्ताः-तसराः प्रकर्षण कुन्वन्ति, सज्यन्ते
१ छन्देनोपनीताः प्र. 'अभिप्रायवपी छन्दी' इत्यमरोको 'छन्दो वशेऽभिप्राये च' इति सकारान्तेऽनेकार्थोके यमसाधुः.
अनक्रम
६१)
॥ ७८
SARERainintenatana
[167]