________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [१६], नियुक्ति : [१७१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[५६]
दीप
श्रीआचा-18 सुविहिय! तो साबगरक्खसा मुच्चे ॥१३॥ आयंकमओविग्गो ताहे सो णिचउज्जुओ जाओ। कोबियमती य समए रण्णा शस्त्र-परि१ राङ्गवृत्तिः मरिसाविओ पच्छा ॥ १४ ॥ दब्वायंकादंसी अत्ताणं सब्बहा णियत्तेइ । अहियारंभाउ सया जह सीसो धम्मघोसस्स (शी०) ॥१५॥ भावातङ्कादर्शी तु नरकतियङमनुष्यामरभवेषु प्रियविप्रयोगादिशारीरमानसातङ्कभीत्या न प्रवर्तते वायुसमा
18| उद्देशका रम्भे, अपि त्वहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति, अतो य आतङ्कदी भवति विमलविवेकभावात् स वायुस॥७६ ।।
मारम्भस्य जुगुप्सायां प्रभुः, हिताहितप्राप्तिपरिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति । वायुकायसमारम्भनिवृत्तेः
कारणमाह-जे अज्झत्थ'मित्यादि, आत्मानमधिकृत्य यद्वर्तते तदध्यात्म, तच्च सुखदुःखादि, तद्यो जानाति-अवबुसध्यते स्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैपोऽपि हि सुखाभिलापी दुःखाचो
द्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्यिकर्मोदयादशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति स्वात्मनि सुखं च | भासद्वेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्म जानाति, एवं च योऽध्यात्मवेदी स बहिव्यवस्थितवायु
कायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमुत्थं च शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य पहिर्व्यवस्थितवायुकायादिष्वपेक्षा, यश्च बहिजोनाति सोऽध्यात्म यथावदवैति, इतरतराव्यभिचारादिति । परात्मपरिज्ञानाच्च यद्विधेयं तदर्शयितुमाह-'एयं
१ सुविहिताः ततः श्रावकराक्षसात् मुबेयम् ॥ १३ ॥ आतभयाद्विशतदा स नित्यमुगुको जातः । कोबिदमतिय समये राज्ञा क्षमितः पश्चात् ॥ १४ ॥ दव्यातहादी आत्मानं सर्वथा निवत्तयति । अहितारम्भात् सदा यथा शिष्यो धर्मघोषस्य ।। १५॥
अनक्रम
1५७
[163]