________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [१६], नियुक्ति: [१७१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
**
प्रत सूत्रांक [५६]
R-45225%
दीप
वरयगरुयसंवेगभाविओ धम्मघोसपामूले । सो अन्नया कयाई पमाइणं पासए सेहं ॥३॥ चोइजतमभिक्खं अवराह तं पुणोऽवि कुणमाणं । तस्स हियई राया सेसाण य रक्खणहाए ॥ ४॥ आयरिणाणुण्णाए आणावह सो उणिययपुरि
सेहि । तिब्बुकडदव्येहिं संधियपुव्वं तहिं खारं ॥ ५॥ पक्खित्तो जत्थ णरो णवरं गोदोहमेत्तकालेणं । णिज्जिण्णमंससो. [णिय अद्वियसेसत्तणमुवेइ ॥६॥ दो ताहे पुवमए पुरिसे आणावए तहिं राया। एगं गिहत्थवेस बीयं पासंडिणेवत्थं
॥७॥ पुच्वं चिय सिक्खविए ते पुरिसे पुच्छए तहिं राया। को अवराहो एसिं? भणति आणं अइक्कमइ ॥८॥ पार्सडिओ जहुत्ते ण वट्टइ अत्तणो य आयारे । पक्खिवह खारमझे खित्ता गोदोहमेत्तस्स ॥९॥ दणऽहिवसेसे ते पुरिसे 5 अलियरोसरत्तच्छो । सेहं आलोयंतो राया तो भणइ आयरियं ॥ १०॥ तुम्हवि कोऽवि पमादी? सासेमि य तंपि णस्थि भणइ गुरू । जइ होही तो साहे तुम्हे चिय तस्स जाणिहिह ॥११॥ सेहो गए णिवमी भणई ते साहुणो उ ण पुणत्ति । होई पमायसीलो तुम्हं सरणागओ धणियं ॥ १२ ॥ जइ पुण होज पमाओ पुणो मर्म सहुभावरहियस्स । तुम्ह गुणेहिं
१ अनवरतगुरुसंवेगभावितो धर्मघोषपादमूले । सोऽन्यदा कदाचित्प्रमादिनं पश्यति शिष्यम् ॥ ३॥ योद्यमानमभीक्ष्णमपरावं तं पुनरपि कुर्वन्तम् । तस्य हितार्थ रामा शेषाणां च रक्षणार्थाय ॥ ४ ॥ आचार्यानुज्ञया आनयति स तु निजपुरुषैः । तीनोत्कटायन्यैः संयुक्तपूर्ण तत्र क्षारम् ॥ ५॥ प्रक्षिप्तो पत्र नरो नवरं गोदो. हमात्रकालेन । निजीमांसशोणितोऽस्थिशेषत्वमुपैति ॥ ६॥ द्वौ तदा पूर्वमृती पुरुषावानयति तत्र राजा । एक गृहस्थवेयं द्वितीयं पापम्बिनेपथ्यम् ॥ ७॥ पूर्वमेव शिक्षितान् तान् पुरुषान् पृच्छति रात्र राजा। कोऽपराधोऽनयो। भणन्ति आज्ञामतिकामति ॥४॥ पाखन्छिको मधोके म वर्तते आत्ममधाचारे । प्रक्षिपत क्षारमध्ये क्षिातौ गोवोहमात्रेण ॥९॥ष्ट्रास्यवशेषी ती पुरुषी अलिबरोवरक्ताक्षः। शैक्षकमालोकयन् राजा ततो गणत्याचार्यम् ॥ १०॥ युध्माकमपि कोऽपि प्रमादी शासयामि च तमपि नास्ति भणति गुरुः । यदि भविष्यति तदा कथयिष्यामि यूयमेव तं ज्ञास्यथ ॥ ११॥ शैक्षको गते नृपे भणति तान् साधूंस्तु न पुनरिति । भविष्यामि प्रमादशीलो युष्माकं शरणागतोऽयम् ॥ १२ ॥ यदि पुनर्भवेत्प्रमादः पुनर्मम शाय) भावरहितस्य । युष्माकं गुणैः
अनक्रम
kookG ANG
1५७
[162]