SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [७], मूलं [१४], नियुक्ति: [१७१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- रागवृत्तिः (शी०) सूत्रांक [५५] ॥७५॥ दीप वायुः कम्पनशीलत्वात् तस्यैजस्य जुगुप्सा-निन्दा तदासेवनपरिहारो निवृत्तिरितियावत् तस्या-तद्विषये प्रभुर्भवति, वा- शस्त्र परि१ युकायसमारम्भनिवृत्ती शक्तो भवतीतियावत्, पाठान्तरं वा 'पहू य एगस्स दुगुंछणाए' उद्रेकावस्थावर्त्तिनैकेन गुणेन स्पोख्येनोपलक्षित इत्येको-वायुस्तस्यैकस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः, चशब्दात् श्रद्धाने च प्रभुर्भव-II उद्देशक तीति, अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः॥ योऽसौ वायुकायसमारम्भनिवृत्ती प्रभुरुक्तस्तं दर्शयति आयंकदंसी अहिंयंति णचा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जा णइ से अज्झत्थं जाणइ, एयं तुलमन्नेसिं (सू०५६) 'तकि कृच्छ्रजीवन' इत्यातङ्कनमातङ्क:-कृच्छ्जीवन-दुःखं, तच्च द्विविध-शारीरं मानसं च, तत्राचं कण्टकक्षारशखगण्डलूतादिसमुत्थं, मानसं प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारियदौर्मनस्यादिकृतम्, एतदुभयमातङ्कः, एनमातङ्क पश्यति तच्छीलश्चेत्यातङ्कादशी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे, ततश्चैतद्वायुका|यसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मान्निवर्त्तने प्रभुर्भवतीति । यदिवाऽऽतको द्वेधा-द्रव्यभावभेदात्, तत्र द्रव्यातङ्के इदमुदाहरणम्-जंबुद्दीवे दीवे भरहे वासंमि अस्थि सुपसिद्धं । बहुणयरगुणसमिद्धं रायगिहं णाम जयरंति 8॥१॥ तत्वासि गरुषदरियारिमद्दणो भुयणनिग्गयपयावो । अभिगयजीवाजीवो राया णामेण जियसत्तू ॥२॥ अण-| १०मापतितमध्यनिवृत्त प्र. अत्रायोति सम्बोधनेऽन्यस्याश्चर्य वा. २ जम्बूद्वीपे द्वीपे भरते वर्षेऽस्ति सुप्रसिद्धम् । बहुनगरगुणसमृदं राजगृहं नाम नगरमिति ।। १॥ तत्रासीत् गुरुदप्तारिमर्दनो भुवननिर्गतप्रतापः । अभिगतजीवाजीयो राजा नान। जितशत्रः ॥३॥ अनक्रम ५६ ॥७५॥ SAREauratonintamational [161]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy