SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [५३], नियुक्ति: [१६३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [५३] दीप अनुक्रम [१४] दापमक्षतमव्यक्तं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामप्रतः, अथवा विषं येन भक्षितं स हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद्विर्ष जीयति, तथा अजिनार्थ-चित्रकव्याघ्रादीन च्यापादयन्ति, एवं मांसशोणितहृदयपित्तवसापिच्छपुच्छवालशृङ्गविषाणदन्तदंष्ट्रानखस्नाय्वस्थ्यस्थिमिजादिष्वपि वाच्यं, मांसार्थ सूकरादया, त्रिशूलालेखार्थ शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मन्ति, पित्ता) मयूरादयः, साथ। व्याघ्रमकरवराहादयः, पिच्छार्थ मयूरगृध्रादयः, पुच्छार्थ रोझादयः, वालार्थ चमर्यादयः, शृङ्गार्थ रुरुखगादयः, तस्किल शृङ्गं पवित्रमिति याज्ञिका गृहणन्ति, विषाणार्थ हस्त्यादयः, दन्तार्धं शृगालादय: तिमिरापहत्वात्तद्दन्तानां, | दंष्ट्रा) वराहादयः, नखार्थ व्याघ्रादयः, स्नायवर्थ गोमहिष्यादयः, अस्थ्यर्थं शङ्खशुक्त्यादया, अस्थिमिजार्थं महिषवराहा-IN दयः, एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया प्रन्ति, अपरे तु कृकलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः 'हिंसिसु मेति' हिंसितवानेपोऽस्मत्वजनान्सिहः सोऽरिर्वाऽतो प्रन्ति, मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेव सादिकं व्यापादयन्ति । एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदश्य उद्देशकार्थमुपसमिहीराह एस्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिणाया भवंति, एस्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवन्ति, तं परिपणाय मेहावी व सयं तस१ विषाणार्थ भृगालादयः, यन्तार्थ हस्त्यादयः इति प्र०, परं 'विषार्ग तु सड्ने कोलेभदन्तयोः' इत्यनेकार्थवचनानायमसुन्दरः, --45CALERS [156]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy