________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [५४], नियुक्ति : [१६३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
शख.परि
प्रत सूत्रांक [१४]
उद्देशकः७
दीप
अनुक्रम [५५]
श्रीआचा- IDIL कायसत्थं समारंभेजा णेवऽपणेहिं तसकायसत्थं समारंभावेजा णेवऽण्णे तसकायसत्थं राङ्गवृत्तिः
समारंभंते समणुजाणेजा, जस्सेते तसकायसमारंभा परिणाया भवंति से हु मुणी (शी०)
परिणायकम्मे (सू० ५४) तिबेमि ॥ इति षष्ठ उद्देशकः ॥ ॥७३॥ प्राग्वद्वाच्य, यावत्स एव मुनित्रसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वात्प्रत्याख्यातपापकर्मत्वादिति ब्रवीमि |
भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति षष्ठोद्देशकः समाप्तः ॥ | उक्तः पष्ठोद्देशकः, साम्प्रतं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्ध:-अभिनवधर्माणां दुःश्रद्धानत्वादल्पपरिभोगत्वादुत्क्रमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते-तदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणाय कतिचिट्ठारातिदेशगी नियुक्तिकृद्गाथामाह
वाउस्सऽवि दाराई ताई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्धेय ॥ १६४ ॥ वातीति वायुस्तस्य वायोरपि तान्येव द्वाराणि यानि पृथिव्यां प्रतिपादितानि, नानात्वं-भेदा, तच्च विधानपरिमाणोप|भोगशस्त्रेषु, चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्र विधानप्रतिपादनायाह
१वद्रावनीयं प्र.
| प्रथम अध्ययने सप्तमं उद्देशक: 'वायुकाय:' आरब्धः,
[157]