________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [४७...], नियुक्ति : [१५४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [४७]]
अध्ययन उद्देशक
दीप
अनुक्रम [४८]
श्रीआचा- भिनिवृत्चगतिलाभाद्गतित्रसत्वम्, एते च नारकादयः पर्याप्तापर्याप्तभेदेन द्विविधा ज्ञातव्याः, तत्र पर्याप्तिः पूर्वोक्तव राङ्गवृत्तिःपोढा, तया यथासम्भवं निष्पन्नाः पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तका अन्तर्मुहुर्त्तकालमिति ॥ इदानीमुत्तरभेदानाह(शी०) तिविहा तिविहा जोणी अंडापोअअजराउआ चेव । बेईदिय तेइन्दिय चउरो पंचिंदिया चेव ॥१५५॥ दारं ॥
___ अत्र हि शीतोष्णमिश्रभेदात्तथा सचित्ताचित्तमिश्रभेदात्तथा संवृतविवृततदुभयभेदात्तथा खीऍनपुंसकभेदाचेत्या॥६७॥
दीनि बहूनि योनीनां त्रिकाणि सम्भवन्ति, तेषां सर्वेषां सङ्ग्रहार्थं त्रिविधा त्रिविधेति वीप्सानिर्देशः, तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनिः चतुर्थ्यामुपरितननरकेषु शीता अधस्तननरकेषूष्णा पञ्चमीषष्ठीसप्तमीपूष्णव नेतरे, गर्भव्युत्क्रान्तिकतिर्यमनुष्याणामशेषदेवानां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्द्रियसंमूर्छनजतिर्यड्मनुष्याणां त्रिविधाऽपि योनिः शीता उष्णा शीतोष्णा चेति, तथा नारकदेवानामचित्ता नेतरे, द्वीन्द्रियादिसम्मूर्छनजपञ्चेन्द्रिय|तिर्यअनुष्याणां त्रिविधाऽपि योनिः सचित्ताचित्ता मिश्रा च, गर्भव्युत्क्रान्तिकतिर्यमनुष्याणां मिश्रा योनिर्नेतरे, तथा देवनारकाणां संवृता योनिर्नेतरे, द्वित्रिचतुरिन्द्रियसम्मूर्छनजपञ्चेन्द्रियतिर्यमनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिर्यग्मनुष्याणां संवृतविवृता योनिर्नेतरे, तथा नारका नपुंसकयोनय एव, तिर्यश्चस्त्रिविधाः-खीपुनपुंसकयोनयोऽपि, मनुष्या| अप्येवं त्रैविध्यभाजः, देवाः खीयोनय एव, तथाऽपरं मनुष्ययोनेजैविध्यं, तद्यथा-कूमोन्नता, तस्यां चाहेतूचक्रवत्यों
शीता शीतोष्णेति । तत्र नारकाणामाद्यासु तिमधु भूमिपूष्णेन योनिः चतुर्थ्यामुपरितननरकेषूणाऽचन्तननरकेषु शीता पणनीषष्ठीसप्तमीषु शीतैच नेतरे इति पा., मतान्तराभिप्रायकवायं पाठः, अस्ति सङ्ग्रहणीयत्तावेवं मतद्वयमपि.
॥
७॥
[145]